________________
२९८ ]
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर ७४. ४३८८
नृसिंहचम्पू आदि- कनकरुचिदुकूल: कुण्डलोल्लासिगल्लः
शमितभुवनभारः कोऽपि लीलावतारः ।। त्रिभुवनसुखकारी शेषधारी नृसिंहः
परिकलितरमांगो मंगलं नस्तनोतु ।। १ अन्त- इति श्रीमन्महाराजधिराजस्पृहणीयशौर्योदार्याद्यनेकानवद्यपद्यगुणगणविराजमानश्रीमदुमापतिराज्योद्योतितभट्टकेशवविरचिते नृसिंहचम्पूकाव्ये पञ्चमः स्तबकः ॥ ५ ॥ ८६. ६२४४
महाभारत सभापर्व लिपिकर्तुर्गोवर्धनस्य ग्रन्थान्ते वंशवर्णनं यथा
गोविन्दात्मजजीवनाथनिपुणः शास्त्रप्रवाहागमे । तेषामात्मजरुद्रभक्तिनिपुणः ख्यातो हि शैवागमे ।। सोऽयं लेखितग्रन्थमेव सुधियो गोवर्धनख्यातिवान् । पाठे चात्मपरार्थमेव सकलं तस्माच्छिवप्रीतये ॥ २ अस्मत्पितामातुलपुण्यमूर्तेविख्यातनाम्ना हरजीति संज्ञे ।। गोवर्धनोऽहं इदमाललेख प्रसाद तेषां गुरुमातुलस्य ।। ३ वर्षातीते वेदगोभूपचेति । मासेऽषाढ़े पूणिमाभूमिजेति ।। ग्रन्थेऽलेखी विप्रगोवर्धनेति ।
तीर्थेपुण्ये क्षेत्र भूतेश्वरेति ॥ ४ सं० १६६४ वर्षे आपाढ़मासे शुक्लपक्षे पौर्णमास्यां भौमवासरे च ठाकुरगोविंदसुतठाकुरजीवनाथात्मजगोवर्धनेन लिखितं इदं पुस्तकं मथुरामध्ये श्रीमहान्हरजीपितामातुलप्रसादेन । १०८. ६४७१
महाभारत कर्णपर्व अन्त- हुताशनांगाद्रिकुभिर्मिते शके ।
श्रीविक्रमार्कस्य च कार्तिके सिते ।। त्रयोदशी भौमदिने समाप्त- .
मिदं तु शास्त्रं हरिलालमिश्रात् ।। लिखनत इति शेपः । दाँता मध्ये । ११८. ६१६६
महाभारत मोक्षपर्व अन्त- मनरामेणालेखि नभोंत्यशरारे धृत्यब्दशके भारत्यां सेश जगति शमस्त्तु । १२५. ४३६१
मुद्राराक्षस सटीक आदि- सिंदूरारुणगण्डमण्डलमंदामोदभ्रमम॒गिका। ... ___झंकारेण कलेन कर्णमुरजध्वानेन मंद्रेण च ।।