________________
हस्तलिखित ग्रन्य सूची, भाग २-परिशिष्ट १ ] . .
२६३
-
१२-छन्दः शास्त्र
४४३२
वृत्तमुक्तावली आदि- सकललघुमपूर्ण तत्कृतीनां कवीना
म्प्रभवति सुखहेतुः संश्रितायेन......। ... 'शुभगणाद्या व्याललोकावसान
कलयति भवतीयं छन्दसां मालिनीव ॥ १ .. अन्त- अतो मेरोरल्लिगविषयणीजातिषुलादिकासुक्रमा
देकद्वयादिप्रमितिरचिराद्वात्ति रः को युतः स्यात् । तदङ्क: स्यात्संख्या भवति यदि वा मिश्रित रेकयुक्त:
' समुद्दिष्टाङ्क: स्याद्विगुणवपुषा संख्ययकोनयाध्वा ॥ इति श्रीमत्कविधुरन्धरमल्लारिविरचितायां वृत्तमुक्तावली (ल्यां) प्रस्तरादिनिरूणं नामाटमो गुच्छः ॥
लिपिकर्ता-वराहग्रामस्थ वम्मणभट्टात्मज कालिङ्ग । १५. ७५१३
वृत्तरत्नाकरवृत्ति अन्त- शरवाणपर्वतकेन्दे चैत्रके विशदे बुधे ।
एकादश्यां तिथी रात्रौ व्यलेखि विक्रमे पुरे ।। १ भूतनाथप्रसादेन शर्मेशेन लिपीकृतम् । कल्याणमस्तु श्रेयोऽस्तु विजयोऽस्तु शमस्तु च ॥ २ पुस्तिकेयं वदत्येवाविघ्नमस्तु प्रजासु च ।।
१३-संगीत
.
१. ..६७४१
अनूप संगीतरत्नाकर आदि- श्रीगुरुगणाधिपवटुकशारदाभ्यो नमः ।
श्रीमज्जनार्दनंनत्त्वा संगीतार्थफलप्रदं । तन्यते भावभट्टन रागालापनमंजरी ।। १ त्रिंशत्तुग्रामरागास्यु नवोपरागका.स्मृताः ।
. रागाणां विंशति प्रोक्ता भाषा षण्णवतिः स्मृता ॥ २ अन्त- इति श्रीमद्राठोडकुलदिनकरमाहाराजाधिराजश्री........"हात्मजजयश्रीविराज___मानचतुःसमुद्रमुद्रावच्छिन्नमेदिनीप्रतिपालनचतुरवदान्यताग्रेश (सर). निजितचिंतामणिरिख