________________
1
२६२ ]
शालिवाहन
४८८ १
अन्त- वेदाष्टगजभूराज्याद्गता विक्रमवत्सरा |
मार्गशीर्षे सिते पक्षे नष्ट न्दुचन्द्रवासरे।
मासानां सारिणीश्रेष्ठं बालानां शीघ्रवृद्धिदम् ॥ २
रमलनवरत्न
नगरसवसुचन्द्रे (१८६७) वत्सरे विक्रमार्के ।
शिववाटिकायां अवन्त्यां सीतारामपुत्रेण ग्रनूपदेव्याः सुतेन परमसुखसनाढ्येन
रचितमिदम् ।
३३२. ४७६६
४२२. ५१६५
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर
४७०.
६२३.
(लक्ष्मीनृसिंहभट्टसुतगोकुलवास्तव्यश्रीपतिविरचित । ) आदि-य: सिनदपुर्या स मे हरेत्युपनामकः
रमलसार
गुलाबराय धर्मात्मा यशस्वी तत्तनूद्भवः ॥ ३ गुरोर्गोविन्दरायस्य क्षात्रवंश शिरोमणेः प्रसादात् कुरुते रम्लसारः श्रीपतिना मया ॥ ४ वसन्तराजशाकुन
४३५५
आदि - विरंचिनारायणशंकरेभ्यः शचीपतिस्कंदविनायकेभ्यः । लक्ष्मीभवानीपतिदेवताभ्यः सदा नवभ्योऽपि नमो ग्रहेभ्यः ॥ १
अन्त- इति श्रीवसन्तराजशाकुने सदागमार्थशोभने ।
समस्तसत्यकौतुके कृतं प्रभावकीर्तनम् ॥ विंशतितमो नयः ॥ २० इति भट्टवसन्त राजविरचितं दारिद्र्यविद्रावणं नाम सर्वशाकुनं समाप्तम् ।
.४४२७
क्षेत्रसमासावचूरि
श्रादि- श्रीवीरजिनेन्द्र सर्वेकांततमोरविम् ।
नत्त्वा नव्यो लघुक्षेत्रसमासोहयवचूर्ण्यते ॥
ऐदं युगीनान् संक्षिप्त रुचीनपेक्ष्य भगवद्भः श्रीसोम तिलकसूरीश्व रैविदधेयमति महार्थः ॥ २
अन्त- एवं सर्वद्वीपसमुद्रादिसंख्या ग्रानेयाः तथात्र मनुष्यक्षेत्रे सर्वाने सर्वेऽपि शशिनोरवयश्च पृथक् प्रत्येकं द्वात्रिंशच्छतं तथा वहिर्मनुष्यक्षेत्रात् शशिनोरवयश्च स्थिरा अर्द्धप्रमाणाश्च ज्ञेयाः ॥ ८७ ॥८८॥ इति नरक्षेत्रविचार इति श्रीसोमतिलकसूरिविरचितायां नव्यक्षेत्रसमासस्यावचूरिंगः श्रीगुणरत्नसूरिविरचिता ।