________________
हस्तलिखित ग्रन्थ सूची, भाग-२ परिशिष्ट १ ] २८६. ४२७७ . बालावबोध - अन्त- अर्द्धप्रहरकः त्याज्य: चतुर्थः सप्तमस्तथा
द्वितीयः पंचमो घष्टः षष्ठो रविपूर्वकः ।। आदि- उदयाचलपर्यन्तामस्ताचलमहीमिमां ।
विख्यातो बालबोधोऽयं मुजादित्यो ।। पूर्वसागरपर्यन्ता पश्चिमोदधिसंयुता
वालमाक्रमते नित्यं समां तु दिनेश्वरः ।।
इति श्री मुंजादित्यविरचितं ज्योतिश्शास्त्रे वालाववोधाख्यम् । २६४. ७११२
बालबोध ___ अन्त- इति श्रीगोविन्दपदारविन्दमकरन्दवेदाङ्गपाठदक्षिणहिसारनगराधिवासश्रीसुन्दरशर्महृदयानन्द-श्रीहरिकर्णकृते वालबोधमकरन्दपद्धतिमणी ग्रहाणामुदयाधिकारः पंचमः । २६६. ६२१२
बीजवासनाभाष्य अन्त- इति श्रीमन्मार्तण्डात्मजप्रकटस्थगोकुलनामनिवासी श्रीमत्प्रचण्डपाण्डित्यमण्डितोद्दण्डपण्डितमण्डलीमण्डनवलभद्र भट्टात्मजमाधवभट्टसुतव्रजनाथभट्टसूनुना गणकमण्डलीमण्डनेन ज्योतिर्विनितांततोषहेतवे विरचितं बीजवासनाभाष्यं सफ(क)लसन्देहापनोदनवसं श्रीमत्प्रचण्डप्रतापसार्वभौमरामसिंहराज्येऽम्बावत्यां अम्बिकेश्वरपुर्यामंकाभ्रनृप १६०६ मिते शके चैत्रशुक्लपक्षे गुरौ सप्तम्यां समाप्तिमगमत् । संवत् १७७६ शाके १६४१ प्रथम
आश्विनकृष्णा १२ सोमे लि० इन्द्रमणिना। '२६८. ४१८६
आदि- मूतित्वे परिकल्पितः शशभृतो वा पुनर्जन्मना
मात्मेत्यात्मविदां क्रतुश्च यजनां (तां) भर्ती महः ज्योतिषाम् । लोकानां प्रलयोद्भवस्थितिविभुश्चानेकधा यः श्रुतौ ।
वाचं नः त्वनेककिरणास्त्रैलोक्यदीपो रविः ।। १ अन्त- दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिनेदं ।
__ शास्त्रमुपसंग्रहां नमोऽस्तु पूर्वप्रणेतृभ्यः ॥ १० - इति वराहमिहिरकृती बृहज्जातके उपसंहाराख्यः षड्विंशोध्यायः । ३३६. . ४२८४ .
आदि- अथ मयूरचित्र लिख्यते ।
यस्योदयास्तसमये सुरमुकुटनिघृष्टचरणकमलोपिः। .
कुरुतेऽञ्जलि त्रिनेत्रः स जयति धाम्नां निधिः सूर्यः ।। . ४२८३
माससारिणी . आदि- सूर्ये स्पष्टअवधि ५२ ।
बृहज्जातक
__ मयूरचित्र