________________
२६० ]
२०६.
७०१०
लिपिस्थान—सारसामध्ये
नहेतवे ।
२०७. ४३५२
नारचंद्र यंत्रकोद्धार सटिप्पण
आदि- तं जिनं श्रीनं नत्वा नारचन्द्र रेण धीमता ।
सारमुद्वियते किचित् ज्योतिपक्षीरनीरयेः ॥ १
अन्त- इति नारचन्द्रटिप्पन के श्रीसागरचन्द्रसूरिकृते द्वितीयं प्रकीर्णकं समाप्तम् । इति श्रीनारचन्द्रस्योभयप्रकीर्णके शतकसार्द्धशत १५० यंत्रकारिण समाप्तानि ।
२२८. ४१८३
२५५.
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर
२६८.
नारचन्द्र ( द्वितीयप्रकरण ).
महोपाध्याय गुणसुन्दर शिष्यकमंत्रन्द्रशिष्य चिरं०
२८२.
प्रश्नमार्ग
।
आदि- श्री गुरुभ्यो नमः । मध्याटव्यधिपं दुग्धसिन्धुकन्याधनं धिया । व्यायामि साध्वहं वुद्धेः शुद्धय वृद्धयै च सिद्धये ॥ १ ग्रन्त- कुम्भपूतितिथिभानुचन्द्रमोवृद्धिरिप्फरिपुचन्द्रमंददृक् धान्यवृद्धिशुभदत्रवृत्तिका शक्रनक्रत्र शिकायराशयः ॥ ३६ विदुसंल्लिपिविसर्गवीचिका गवंद्विपदहीनदूषणं । हस्तवेगजमवुद्धिपूर्वकं क्षन्तुमर्हति समीक्ष्य सज्जनः ॥ श्रीसांवशिवार्पणमस्तु । इति प्रश्नमार्गस्समाप्तिमगमत् । पञ्चपक्षी प्रश्न
अन्त- भोज्ये च मासे गमने च पक्षे राज्य दिनानित्ययनंच स्वप्ने । मृत्येषु वर्ष सुखता विचार्या कालप्रमाणे मुनयो वदन्ति || ग्रन्थाङ्क ५५५६ 'पञ्चपक्षी' में यह श्लोक निम्नप्रकार है
मुक्ते तु मासं गमने तु पक्षं राज्ये क्षरणानीत्ययनंच स्वप्ने । मृतेषु वर्ष शकुनाख्यया च कालप्रमारणं मुनयो वदन्ति ॥ पद्धति प्रकाश
४४५२
आदि - अभिवंद्य महादेवं सर्वशास्त्रविशारदम् । 'भविष्यदर्थबोधाय पप्रच्छुर्मुनयो मुदा ।। १
४८६३
आदि- नन्देन्दुवर्षेण मया कृतोऽयं ग्रन्थो रवेः पादयुगप्रभावात् ।...
दोला
शाके नगाम्भोधिशरेन्दु (१५४७) तुल्ये प्राचां प्रवधान्यभिभाष्य सम्यक् ॥ १०४
४६७८
पतामही सारिणी
अन्त - श्रासीत्पार्थ पुरे वरे द्विजन (व) र: श्रीगोपिराजाभिधः । सिद्धान्ताभिनवोद्यमैककुशलो दैवज्ञचूड़ामणिः ॥
तज्जः श्रीपतिरग्रणीः कृतिविधौ सिद्धान्तपारंगमः । तत्सूनुर्मधुसूदनाख्यगणकः पैतामहीं निर्ममे ॥