________________
हस्तलिखित ग्रन्थ सूची, भाग २-परिशिष्ट १ ]
[२८९ सच्छीलं विभवान्वितं गतरुजं मुक्तातपत्रान्वितम् ........... जातो निम्नकुले विभूतिपुरुषं शंसन्ति गर्गादयः ।। अन्त- सत्वेन जायते सिद्धि रजसिद्धिगुणं फलम् ।
तामसे फलता नास्ति शिवस्य वन्दनं तथा ।। १०६. ४४१०
___ ज्योतिषसारसंग्रह आदि- यदा मेषे गुरुरुदयं करोति तदा दुर्भिक्षमनावृष्टिः । अन्त- देशा मार्गे पुरै ग्रामे मंत्र औषध देवता।
स्वामिनो भूमिकार्येषु नवस्थाने निरीक्षयेत् ॥ ११८. ६३६६
जन्मपत्रीप्रकार: ___यह ग्रंथ मारवाड़में रचित है क्योंकि चरखंडे जोधपुर, जालोर, सोजत आदि स्थानों के दिये गये हैं। . १२०. ५२१५ .
जन्मपत्रीपद्धति ... यह प्रति राजस्थानमें ही लिखी गई है। कारण यह है कि राजस्थानके प्रायः सभी नगरोंके अक्षांश इसमें विद्यमान हैं। १७४. ६४२०
ताजिकसारवृत्ति वर्षे शैलहयाङ्गभूपरिमिते मासे तथा फाल्गुने पक्षे शुभ्रतरे तिथौ दशमिते श्रीखेरवातत्पुरे श्रीमति विष्णुदासनृपतौ वैरीभवृन्दे हरी
वृत्ति:त्तिः] श्रीगुरुहर्षरत्नकृपया सामन्तनामाऽकरोत् । १६१. ५६३०
नरपतिजयचर्या पूर्णामित्रर्भभौमे दिनपतिवृषभे माधव शुक्लपक्षे नन्दानन्दाष्टचन्द्र गमयति तदा सोमवंशावतंसः । देशेऽलर्काक्षमध्ये विदितखरपुटीराममिश्रो लिलेख
पाठार्थ पाठयोग्यं कलयति तदा श्रीजयपालसिंहः । १६६. ४८५१
- नवरोजप्रकाश प्रादि- हैय्यतजीजमिजस्तिरोमकयवनादिगदितशास्त्राणाम् ।
मतमवलोक्याशेषं वक्ष्ये किंचित्फलं रम्यम् ।। अन्त- श्रीगौरोपतिनगरे यवनेशोत्साहमानदं सुफलम् ।
शिवलालपाठकेन प्रकाशितं शिष्यजनतुष्ट्य ।। अझैदयेन्दे भूतायां माघशुक्लै निवासरे।
सम्पत्तिरामतोषाय मणीरामः समालिखत् ।। २०१. ७०८८
नष्टोद्दिष्टविधि अन्त- विसमजसकिरणधवलिय महियल सुरनिवहममिपय
पयजुअत्मं तिहुअणसिरिवर कुलहर मणहर गुणनिलय जिणजयहि ।