________________
२६४ ]
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर प्रतापतापितारिवर्गधर्मावतारश्री ५ माहाराजाधिराजश्रीमदनूपसिंहप्रमोदितश्रीमहीमहेंद्रमौलि- ....... मुकुटरत्नकिरणनीराजितचरणकमलश्रीसाहिजहाँ सभामंडणसंगीतराजजनाईनभट्टांगजानुष्टुपचक्रवतिसंगीतराजभावभट्टविरचिते श्रीअनूपसंगीतरत्नाकरे रागाध्यायो द्वितीयः समाप्तः ।। २ छ।। छ।। ।। छ।। छ।। २. ४१६६
रागमाला आदि- नत्वा शम्भुपदाम्बुजं तदनु च श्रीशैलकन्यापद
द्वंन्द्व विघ्ननिवारकं च सततं तं वारणास्यं स्मरन् । रागाणां किलभैरवादिसुमनोमोदप्रदानां ब्रुवे ।
षण्णां लक्षणरूपगानसमयान् संगीतवित्तुष्टये ॥ १ . अन्त- रागाणां भैरवादीनां षण्णां रूपनिरूपणम् ।
हरिदत्तबुधप्रीत्यै व्रजनाथेन सूचितम् ॥ २ श्री पञ्चनदान्वयसम्भूतगोकुलस्थद्रजनाथदीक्षितविरचिता हरिदत्तभट्टप्रीत्यै रागमाला समाप्ता। लिपिकर्ता-पुरुषोत्तम प्राचार्य ।
१४-कामशास्त्र
३.
४४२६
- रतिरहस्य . . ___ आदि- येनाकारिप्रसभमचिरादर्द्धनारीश्वरवं
दग्धेनापि त्रिपुरजयिनो ज्योतिषा चाक्षुषेण ॥ इन्दोमिनं सजयति मुदां धाम वामप्रचारो
देवः श्रीमान् भवरसभुजां दैवतं चित्तजन्मा ।। १ अन्त- सुरतरुतगरवचागरुमृगमदमलयजगन्धरसधूपः ।।
वेश्मनि विहितस्तेषां परस्परं प्रीतिमातनुते ॥७॥ इति सिद्धपटीय पण्डितश्रीकोककृती रतिरहस्ये योगाधिकारो दशमः परिच्छेदः ।। . ४७७५
रतिरहस्य अन्त- शाके वेदनगेषचन्द्रमितिगे संवत्सरे नन्दने
माघे मास्यथ धर्मदेवततिथौ सौरस्यवारे पुनः ।। तापीतीरनिवसिना द्विजवरेणालेखि वै पुस्तकं । शिष्याणां पठनाय वामलधियां सौख्याय शैवेन यत् ।।
४.