________________
२८० ]
४४.
७३.
८३.
अन्त
७७०८
ग्रन्त- इति श्रीदुप्टक्षत्रियकुलकालान्तकरेणु कागर्भसम्भूतमहा देवप्रधान शिष्य श्रीमन्नारायणावतारमहामहोपाध्यायश्री परशुरामविरचितं कल्पसूत्रं समाप्तम् ।
४२६६
महाविद्यादशश्लोकी विवरण
आदि - अपक्षसाव्यवद्वृत्ति विपक्षान्वयि यत्र तु ॥
३.
-
४.
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर
सुखजनकं साधूनां वालमुकुन्ददीक्षितः स्वार्थम् । व्यलिखत् परार्थमेतत् हृदयं यत् सर्वतंत्राणाम् ॥ १ शिष्यकल्पतरुकल्पितकल्पं वेदवोचित विधिप्रभुमत्पम् । शुद्धमार्गपरमं व्यलिखित् श्रीकृष्णदीक्षितसुतः स्वपरार्थम् ॥ २
अन्त- तदर्थमाकाशान्येति । तथापि द्रव्यत्त्वेन व्याघातस्तदवस्य एव तदर्थमनित्यनित्यावृत्तीति तथापि न विवक्षित सिद्धिरिति ।
७६.
४११८
रामपद्धति
आदि- श्रीगणेशाय नमः । ॐ गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः । गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥ १ ॥
अन्त- सर्प दृष्ट्वा यथा लोके दुर्दुरा भयकंपिताः ।
परशुरामकल्पसूत्र
साध्यवद्वृत्तितायुक्तं साद्र्यते साद्धयवर्जिते ॥ १ ॥
ऊर्ध्वपुण्ड्र ं कृतं तद्वत्कम्पन्ते यमकिकराः ॥ ५६ ॥
इति श्रीरामानुजकृता श्रीरामपद्धतिर्वेदोक्ता सम्पूर्णा । लिपिकर्ता - विप्रजयराम ।
६७४२.
रचना काल - - 'इन्दुवाणरसोर्वीभिर्वत्सरे याति वैक्रमे ।। ( १६५१ ) कार्तिकमासिशुक्लायां द्वादश्यां भोमवासरे ।
काश्यां कृताऽनवद्येयं रामोपाध्यायसूरिणा || राम एवापिता रामपूजापद्धतिरीदृशी ।। १. ॥ ५२३६ वसुधारा प्रादि- संसारद्वयदन्यस्य प्रतिहंत्रिदिवावहे ।
वसुधारे सुधाधारे नमस्तुभ्यं कृपामए [य] ॥ - वसुधारानाम धारणीकल्प
रामपूजापद्धति
५२२५
- आदि- संसारद्वयदैन [न्य ] स्य प्रतिहंत्रिदिन वहे ।
वसुधारे सुवाधारे नमः तुभ्यां कृपामए ( यि ) ॥१॥
अन्त- वसुधारा नामधारणी कल्पमित्यपि धारयं इदमेवोचद्भगवान्नातमनाः श्रायुष्मान् नन्दस्ते उभिक्षवस्ते च वोधिसत्त्वा सालसवति परिषत् सदेवमानुपासुरगंधर्वाश्च लोको भगवतो भापितमस्यनदन्निति ॥ इति श्रीवसुधारानामधारणीसमाप्ता ।