________________
..हस्तलिखित ग्रन्थ सूची, भाग २-परिशिष्ट १ ] .
[ २८१ ११३. ४४६६ . शिवपंचाक्षरी न्यासविधि
आदि- ऋषय ऊचु:-कथं पंचाक्षरी विद्यां प्रभावो वा कथं वद ।
कथं क्रमो महाभाग. श्रोतुं कौतूहलं हि तः (नः) । सूत०॥ पुरा देवेन रुद्रेण शिवेन परमेष्ठिना।
पार्वत्याः कथितं पूर्व प्रवदामि समासतः ॥ अन्त- गृहे जपं समं विद्याद् गोष्ठे शतगुणं भवेत् । ___ नद्यां सहस्रगुणितं अनन्तं शिवसन्निधौ ॥
इति शिवपंचाक्षरन्यास विधिः समाप्तः । . ११६. ४२०५ . सिंहसिद्धान्तसिंधु
आदि- यस्यांघ्रिद्वयपूजनेन निखिलाः सिद्धीर्लभन्ते नरा
वृद्धी: प्राप्य वसंति वेश्मसु परास्तेषां समाः संपदः । भक्तस्वान्तनितांतमोहदलने दक्षं विपक्षं वरं
विघ्नानां प्रणमाम्यनारतमहं तं श्रीगणाधीश्वरम् ॥ १ ___ इति गोस्वामिश्रीजगन्निवासात्मजगोस्वामिश्रीशिवानन्दभट्ट- विरचिते सिंहसिद्धान्तसिंधौ द्विनवतितमस्तरङ्गः । अन्त- चंद्रवन्हितुरगैकसंमिते वत्सरे सहसि शुक्लपक्षतौ ।।
शीतरश्मिसितवासरे शुभे ग्रंथ एष परिपूर्णतामगात् ।। २ संवत् १८२५ वर्षे राजाधिराजश्रीमज्जयसिंहतनूजश्रीमन्माधवसिंहोपण्हरेण स्वात्मावलोकनार्थ लिखापितं पुस्तकमिदं श्रीमज्जयसिंहनिर्मिते जयनगराख्ये शुभपत्तने लेखोयं लेखकत्रयाणाम् श्रीः श्रीः ।।
. ५-धर्मशास्त्र
४११३
प्राशौचदशक सभाष्य आदि- मातुर्गर्भविपत्स्वयं त्रिदिवसं मासत्रयेतो यथा
मासाहं त्रिषु सूतिकावधिरतः स्नानं पितुः सर्वदा ।
ज्ञातीनां पतनादिजातमरणे पित्रोदशाहं सदा ।
. नाम्नः प्राक् तदंपति सूतकवशाभ्रातुर्दशाहं परम् ।। १ . भाष्यादी- विज्ञानेश्वरविरचितमुनिजनवाक्यमिताक्षरामव्यात् ।
आशौचदशकवृत्ति वदति हरिहरिहरी नत्त्वा ।। २ अन्त- "शद्रो धन्यः कलिर्धन्य इति व्यासवाक्यात् । शूद्रधर्मसंस्काराणामाहतः । धन्यः शब्दो मंगलवाचक इति । इत्याशौचदशकभाष्यं हरिहरविरचितं सम्पूर्णम् ।" ।