________________
- राजस्थान हस्तलिखित ग्रन्थसूची, भाग २-परिशिष्ट १ ]
[ २७६
अन्त- अथ वक्ष्यामि भग्ख्यं मुनेश्वरि तमद्भ तम् ।।
भुज्य नाम्नो मुनेः सोऽभूत् पुत्रः कनकसप्रभः ॥ तस्यास्यादचला भक्तिहरौ गोपालरूपिणि ।।२५२।।
इति संमोहि (ह) नी (न) तंत्रो श्रीकृष्णचरितं समाप्तं । २४. ६२४७
गंधोत्तमानिर्णय .
अन्त- सन्दिग्धसन्देहविनाशमुद्गरं चक्र स ग्रंथं गुरुसेवको मुदे । एनं सुधीश्रीगुरुजकुलधरे नाकश्वरः कौलवतां प्रपद्य हि ॥ १ ॥
सिंहस्थे धुमणौ गुरौ घटगते मासै नभस्याभिधे । मंदे ब्रह्मतिथौ विधौ तिमिगते पक्षे शुभे मेचके ।। शाके विक्रमभूपते परिमिते व्याभ्राद्रिजवातृक(१७०२) विप्रप्रार्थनयासमाप्तिमगमद् गन्धोत्तमानिर्णयः ॥ इति श्री कालेत्युपनामकगुरुसेवक कृतं गंधोत्तमा निर्णयः । गुर्जरचुन्नीलालेन कुभावत्यां लिपीकृतम् ।।
वहुशास्त्रान्वितो ग्रंथो कौलग्रन्थविनिर्णयम् । ....३२. ४८६७
तंत्रलीलावती आदि- कुंजे मञ्जुलमंजरीपुलकिते भृगांगनासंगते ।
माद्यत्कोकिलकाकलीविलपिते मन्दान (नि) लान्दोलिते ।। सानन्दन [व] जसुन्दरीभिरभितो निःशेषमालिंगिते । वन्दे सान्द्रपयोदसुन्दररुचिं शृंगारिणं माधवम् ॥१॥ ..... श्रीमत्सूरतनूद्भवो गुणनिधिः सत्कीर्तिचंद्राकरः ख्यातो विक्रमकेसरी जगति यो दारिद्र्यनागांतकः । नानाशास्त्रविचारकेलिचतुरश्रीकर्णभूमि
पतिर्बीरः संतनुते मितेन वचसा श्रीतंत्रलीलावली ।।६।। ... आलोक्य तंत्राणि विचार्य सारं निष्कृष्य यत्नादिह साधकानाम्
विनोदहेतोगुरुवक्त्रगम्यं सिद्धनिदानं प्रकटीकरोति ।।७।। अन्त- होमादावप्यशक्तश्चेगुद्विणं जपमाचरेत् ॥
इदं तु पञ्चाङ्गपुरश्चरणविषयम् । __ अन्यत्र होमादीनामनुक्तत्त्वात् ।
इति श्रीतंत्रलीलावत्यां तृतीयः पटलः समाप्तः । ३. ७७११
तन्त्रस्थहृदय : आदि- श्रुतीनां तंत्राणां बहुलकथनात्पन्नगपुरे
समायाते मोहे द्विजवरगणानां च विदुषाम् । अतस्तैः सम्पृष्टे हरिहरविरिंच्यादि चरणे । स्तुवन् काशीनाथो रचयति हि तंत्रस्थहृदयम् ॥ ४॥