________________
..
२७८ ]
[ राजस्थान पुरातत्त्वान्वेषण मन्दिर, जोधपुर अन्ते- शाखाः सप्तभिरावेष्टय वेदी पंचभिरेव च ।
कलशं तु त्रिरावेष्टय स्थापायेद्देवताक्रमात् ।। इति श्री० ४१८५ ___ ग्रहशान्तिपद्धति अन्त- त्रिशरगजकुसंख्ये (१८५३) विक्रमातीतकाले
रवितिथिबुधवारे माधवे कृष्णपक्षे । रचितमिदमनूपं खेटशान्तिप्रकारं सुमतिभिरवलोक्यं योद्धराजाह्वयेन ।। १ ।।
इति श्रीग्रहशान्तिप्रकारः समाप्तिमगात् ।
लिपिकर्ता-पं० नाथूरामपुरी वचूणी'मध्ये । १००. ४६४६
मूर्तिप्रतिष्ठाविधि.
अन्त- व्योमाचलावसुनिशाकरनाम्नि' वर्षे .
पक्ष सिते . तपसि रमाधवान्हिवारे।। विधौ जयपुरे च गुरोनिदेशात् प्रालेखि पुस्तकमिदं . गिरधारिशर्मा ॥ १ ॥
११३.
४९६४
रुद्रपद्धति (रुद्रार्चनमञ्जरी) अन्त- संवद्विक्रमभूपस्य तर्कचन्द्रशते · गते । (१६५७) :
पञ्चरागोत्तरे वर्षे कार्तिक्यां च । प्रकाशके ॥
औदीच्यज्ञातिविप्रेण श्रीत्यगलाख्यसूनुना। .. मालजिना. . कृता: चेयं महारुद्रस्य पद्धतिः ॥
:४-तन्त्रमन्त्रादि
१७.
४३२६ .. . कृष्णचरित आदि-देव्युवाच-भगवन् सर्व भूतेश सर्वात्मन् सर्वसंभव ।
देवदेव महादेव सर्वज्ञ करुणाकर ॥१॥ त्वयानुकम्पितेवाहं भूयोप्यद्यानुकंपय । त्रैलोक्यमोहनोमंत्रस्त्वया में कथितः प्रभो ॥ २ ॥
१ यह ग्राम विचूण ज्ञात होता है जो जयपुर से पश्चिम उत्तरमें १६ कोस पर है।