________________
लोगस्स ।
१३
अन्वयार्थ -- ' लोगस्स ' लोक में ' उज्जोअगरे ' उद्योतप्रकाश करने वाले, ' धम्मतित्थयरे ' धर्मरूप तीर्थ को स्थापन करने वाले, ' जिणे ' राग-द्वेष जीतने वाले, ' चउवीसंपि ' चौबीसों, ' केवली' केवलज्ञानी ' अरिहंते ' तीर्थङ्करों का ' कित्तइस्सं ' मैं स्तवन करूँगा ॥ १ ॥
भावार्थ – (तीर्थङ्करों के स्तवन की प्रतिज्ञा) स्वर्ग, मृत्यु और पाताल - तीनों जगत में धर्म का उद्योत करने वाले, धर्म- तीर्थ की स्थापना करने वाले और राग-द्वेष आदि अन्तरङ्ग शत्रुओं पर विजय पाने वाले चौबीसों केवल ज्ञानी तीर्थङ्करों का मैं स्तवन करूँगा ॥१॥
उसभमजिअ च वंदे, संभवमभिणंदणं च सुमई च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥ २ ॥ + सुविहिं च पुष्पदंतं, सीअलसिज्जंसवासुपुज्जं च ।
विमलमणतं च जिणं, धम्मं संतिं च वंदामि ॥ ३ ॥ कुंथुं अरं च मलि, वंदे मुणिसुच्वयं नमिजिणं च । वंदामि रिट्ठनेमिं पासं तह वद्धमाणं च ॥ ४ ॥
ऋषभमजितं च वन्दे संभवमभिनन्दनं च सुमतिं च । पद्मप्रभं सुपार्श्व जिनं च चन्द्रप्रभं वन्दे ॥ २ ॥ + सुविधिं च पुष्पदन्तं शीतलश्रेयांसवासुपूज्यं च विमलमनन्तं च जिनं धर्मे शान्ति च वन्दे ॥ ३ ॥ कुन्थुमरं च महिं वन्दे मुनिसुव्रतं नमिजिनं च । वन्देऽरिष्टनेमिं पार्श्व तथा वर्द्धमानं च ॥ ४ ॥