________________
१९०
प्रतिक्रमण सूत्र ।
भी यदि पूरे तौर से निद्रा दूर न हो तो श्वास को रोक कर उसे दूर करे और द्वार का अवलोकन करे ( दरवाजे की ओर देखे) ॥२॥३॥ * जइ मे हुआ पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहिदेहं सव्वं तिविहेण वोसिरिअं ॥ ४ ॥ भावार्थ - - [ नियम । ] यदि इस रात्रि में मेरी मृत्यु हो तो अभी से आहार, उपधि और देह का मन, वचन और काय से मेरे लिये त्याग है ॥ ४ ॥
"
4. चत्वारि मंगलं- अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं ॥ ५ ॥
चत्तारि लोगुत्तमा- अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तेा धम्मो लोगुत्तमो ॥ ६ ॥ चत्तारि सरणं पवज्जामि - अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्मं सरणं पवज्जामि ||७||
यदि मे भवेत्प्रमादोऽस्य देहस्यास्यां रजन्याम् । आहारमुपधिदेहं सर्व त्रिविधेन व्युत्सृष्टम् ॥४॥
1 चत्वारि मङ्गलानि -- अर्हन्तो मङ्गलं, सिद्धा मङ्गलं, साधवो मङ्गलं, केवलिप्रज्ञप्तो धर्मो मङ्गलम् ॥५॥
चत्वारो लोकोत्तमाः - अर्हन्तो लाकेोत्तमाः, सिद्धा लोकोत्तमाः, साधवो लोकोत्तमाः, केवलिप्रज्ञप्तो धर्मो लोकोत्तमः ॥६॥
चत्वारि शरणानि प्रपद्ये-अर्हतः शरणं प्रपद्ये, सिद्धान् शरणं प्रपद्ये, साधून शरणं प्रपद्ये, केवलिप्रज्ञप्तं धर्म शरणं प्रपद्ये ॥७॥