________________
दशकण्ठवधम्
(१६) इत्थमभ्युत्थितानथसार्थसकटकोटरे ।
जगन्निपतितं वीक्ष्य मूर्छतीव मतिर्मम ॥१५७॥ इत्थमिति । जगन्निपतनमेव लक्ष्मीनिराकरणादिना प्रघट्टकजातेन प्रपञ्चितम् ॥१५७।।
तदतुच्छमनायासमनुपाधि भ्रमापहम् ।
कि विश्रान्तिपद तात ! यत्र शोको न विद्यते ॥१५८॥ तदतुच्छमिति । अनुपाधि उपाधिशून्यम् ।।१५८।।
सर्वारम्भसमारूढाः सुजना जनकादयः ।
व्यवहारपरा एव कथ निःश्रेयस गताः ॥१५॥ सारम्भेति । जनकादय इत्यन्तेन प्रवृत्तावेव निवृत्तिलक्षणो धर्मो जिज्ञास्य इति स्पष्टम् । जनको विदेह । स हि प्रथमो विवक्षित , रघुयदुवत् । एवमादीना तत्सतानाभिधाने तु लक्षणैव ॥१५६।
का दृष्टि वा समालम्ब्य भवन्तो वीतकल्मषाः। जीवन्मुक्ता महाभागा पिचरन्ति क्षमान्तरे ॥१६॥ का दृष्टिमिति । विचरन्ति व्यवहरन्ति ॥१६०।।
तदेतदुच्यता तत्त्व मह्यमाधिमुपेयुषे । स्निग्धमम्बुभृत हित्वा चातकोऽन्य न नाथति ॥१६१॥
॥ इति प्रयोजनम् ॥ तदेतदिति । तत्त्व परमार्थ । स्निग्ध वृष्ट्यु न्मुखम् । नाथति याचते
॥१६॥
अहह ! लुलति जीवितपल्लनाग्रलग्नपानीयपृषन्निवहे, पतति सज्जनसङ्गविटपवृन्तश्लथकुसुमसमूहे, सर्पति दुर्वासनापवमानझंकारे,