________________
द्वितीयो गुच्छक
चारयश्चारहस्तेन कोणेष्वादित्यदीपकम् ।
कालो लोकलये कुत्र किमस्तीति पिलोकते ॥ १०६॥ चारयन्निति । चार चारणम् । गतिरित्यर्थ । स एव हस्त । कोणेषु
अन्तरालेषु ॥ १०६॥
भज्यते नावभग्नोऽपि दग्धोऽपि नहि दद्यते ।
दृश्यते नापि दृश्योऽपि कालो मायाविदेशिकः ॥ ११०॥ || इति कालापवादः ॥
भज्यतइति । मायावी मायी । देशिक उपदेष्टा । धारय ॥११०॥
७६
तत कर्म
॥ इति कालापवाद ॥
( १३ )
अस्योड्डामरचेष्टस्य दिष्टस्य क्रूरकर्मणा । अजातमिव भूत च भावि चेद चराचरम् ॥१११॥
अस्येति । उड्डामरा उद्भटा, चेष्टा लीला, यस्य स तस्य । दिष्टस्य
कालस्य ॥१९१॥
अस्य विश्वंभरा पात्र पारावाराः परिस्र ुताः ।
अवदशाः ककुब्नागा ब्रह्माण्ड पानमण्डपम् ॥ ११२ ॥ ॥ इति कालविलासः ||
( १४ )
विष्वग् विश्वेषु निदधत्काल स्वस्य करालताम् । कृतान्तरूपता धचे शैलूष इव भूमिकाम् ॥ ११३ ॥
अस्येति । परिस्रुता मदिरा । अवदशा पानरुचिजनकभक्षणानि । ककुब्नागा दिग्गजा ॥११२॥
॥ इति कालविलास ॥