SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक यावन्न मनसोऽपैति जगचित्र प्रसारितम् । तावत्कौतूहलाक्रान्त कथमेतत् प्रशाम्यति || ५६ || यावदिति । एतद् मन ||५६ || क्षण ध्यान क्षण ज्ञान क्षण नन्दनचिन्तनम् | विलक्षण मनो यावद् विषयोर्मिंषु सक्षणम् ॥५७॥ क्षणमिति । सक्षण सस्पृहम् | क्षणमिति - ' कालाध्वनोरत्यन्तस योगे' ( पा० सू० २/३/५ ) इति द्वितीया ॥ ५७ ॥ ६६ क्षणाज्जगन्ति सचर्य न मनागपि तिष्ठति । यत्तन्निगृह्यता केनाकाशकासारवृएमनः || ५८ || ॥ इति चिचदौरात्म्यम् || क्षणादिति । आकाश एव कासार, तंत्र तृड् तृष्णा यस्य तादृग् मन । अतएव गीतासु ' चञ्चल हि मन कृष्ण । प्रमाथि बलवद् दृढम् |' 1 महाशनो महापाप्मा विध्येनमिह वैरिणम् || ( ६ । ३४) इति ||५८ || ।। इति चित्तदौरात्म्यम् ।। ( ६ ) अलमन्त मायैव तृष्णा निलुलिताशया । प्रयाता निषमोल्लासमूमिंरम्बुनिधाविव ॥५६॥ अलमिति । भ्रमो मिथ्यामति आवर्तश्च । विलुलिताशया लोडितचित्ता | अन्यत्र आन्दोलितमध्यप्रदेशा ||५६ || • वाञ्छन्नपि र रोद्धु ं वात्ययेव जरत्तृणम् । नीतः कलुषया कापि तृष्णया चित्तचातकः ॥ ६० ॥ वाञ्छन्निति । रय चापल्य वेग च । रोद्धु वाञ्छन्नपि चित्तमेव चातक पक्षिविशेष | धर्ममेघाख्यरसपानाय मेघरसपानाय चेत्यर्थाल्लभ्यते । वात्यया जरत्तृणमिव कलुषया तृष्णया कापि नीत प्रापित || ६०||
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy