________________
दशकण्ठवधम्
भूतान्यघत्सत, दृषदि कृपाणधारेनात्र मम शक्तिः कुण्ठतीति तेन पृष्टो यम ऊचिवान् । मृत्यो ! ल स्पौरुषावहेलनेन । एष आकाशज आकाश एन, नाम्य कानिचिनिधनकारणानि कर्माणि न चाजाताकृतेरिनास्य प्राक्तनैः कर्मभि सह किचिदपि श्लेष, तत एवास्य नावश मानसम्, न चानेन मनागपि क्रियते, यत्पुनरस्य प्राणस्पन्दः कर्मानुमीयते तदत्र न कमवीः, पयसि द्रवत्समिन नमस्वति स्पन्दनत्यमिव विहायसि शून्यत्वमिवैष परमे पदे तिष्ठन् स्वकारणाभिन्न स्वयभू. कथमिव ||२५||
भोः एव किलेति । किलेति वार्तायाम् अव्ययम् । आकाशज - आका शाद् ईषत्प्रकाशाद् ब्रह्मणो जात, लिङ्गसमष्ट्यात्मा हिरण्यगर्भ | चिरजीविताम्चिरजीविनोभाव, ताम् । मृत्युवशेगो न भवतीति यावत् । मीमासामास - विचारयामास । मानपूजायामिति धातो - 'मानेजिज्ञासाम्' ( वार्ति० ) इति जिज्ञासार्थे'गुप्तिजकिय सन् ' ( पा० सू० ३।११५ ) - ' मान्बवदाशान् यो दीर्घश्चाभ्या सस्य' ( पा० सू० ३|१|६ ) इति सूत्राभ्या सनि अभ्यासदीर्घे च मीमास धातु । तत कर्तरि लिट् । अघत्सत अद्य तेस्म । अद भक्षणे इत्यस्मात् कर्मणि लुङ् । ऊचिवान् उक्तवान् । वच धातो कसुप्रत्यय | नास्य कर्माणि - प्रारब्धाधिकारफलाना फलारम्भेनैव विनाशात्, सचिताना ज्ञानेन बाबातू, आगामिना बीजाभानान् नास्य कर्मानुषणि निधनम् - इति भाव । अजाताकृते - अनुत्पन्ना - कारस्य इव । प्राक्तनै श्लेष इति - प्राक्तनै पुराभवै श्लेष सम्बन्ध । तथाच सूत्रम्-'तदधिगम उत्तरपूर्वाद्ययोरश्लेषविनाशाविति' (ब्र० सू० ४।१।१३) । मानसम्-पूर्वदेहस्पदवासनावशो हि चित्तस्पन्द स च नास्त्येवेतिभाव ।
तत
न चा
क्रियते । तथाचाय परब्रह्मस्वभावे एव स्थितो न दृश्यस्वभावे । प्राणस्पन्द - स्पन्दन स्पन्द - स्पदि किंचिच्चलने । प्राणस्य स्पन्द क्रिकयौन्मुख्यम् ||२५||
भगवन् ' कृतान्त " शून्यात् कथमुपमुत्पन्न इति मृत्युना पृष्टो यम. पुनरुचे - अय ब्राह्मणो न कदाप्यजनि न वा नास्ते महाप्रलयवेलाया केवल चिन्मात्र सतिष्ठते । तदनु येनास्य सरित्स्वभावनात्