SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ तृतीयो गुच्छक ११६ यैरिति । सत् परमार्थसत्यम् । अकारण नित्यम् । अप्रयोजकैरेव मृत्सुवर्णाधु पादानैदृष्टान्तै सद् ब्रह्म कारण बोध्यते । तथाच जन्यत्यादयो दृष्टान्तधर्मा दार्टान्तिके ह्यु पेक्ष्या ॥१२॥ उपमानोपमेयाना कार्यकारणसगतिः । वर्जयित्या परब्रह्म सर्वेषामेर वर्तते ॥१२५॥ उपमानेति । यथा विचारादिभिर्बिम्बग्राहक ज्ञानमुत्पद्यते इत्युच्यते तथा ज्ञानाद् बिम्बमुत्पद्यते इति न वक्तव्यम्-ब्रह्मण उत्पत्तेवक्त मशक्यत्वात् ॥१२४॥ ब्रह्मोपदेशे दृष्टान्तो यस्तवेह निरूप्यते । एकदेशमधर्मत्वं तत्रान्तः परिगृह्यते ॥१२॥ ब्रह्मोपदेशेति । एतदुक्त भवति–जगद्विवर्त ब्रह्माधिष्टानबोधने भुजङ्ग विवाधिष्ठानबोधकरज्जुदृष्टान्तस्याविष्ठानविवर्ताशमात्रेण दृष्टान्तत्व न तु दार्टान्तिकनित्यत्वसुखित्वादिसर्वाशेन ।।१२।। यो यो नामात्र दृष्टान्तो ब्रह्मतत्वावबोधने । दीयते स स बोद्धव्यः स्वप्नभूतो जगद्गतः ॥१२६।। यो य इति । स्वप्नजात इव मिथ्याभूतो जगदन्तर्गत एव न वास्तव ॥१२६॥ एव सति निराकारे ब्रह्मण्याकारणान् कथम् । दृष्टान्त इति नोद्यन्ति मूर्खवैकल्पिकोक्तयः ॥१२७।। एव सतीति । एव दार्टान्तिके दृष्टान्तधर्माभावे सति विकल्पोक्तीनामनवकाश ॥१२७॥ अन्यासिद्धविरुद्धादिदृशां दृष्टान्तदूषणैः । स्वप्नोपमत्वाज्जगतो न किचिदपि हीयते ॥१२८॥ अन्यासिद्धति । अन्येषाम् असिद्धविरुद्धादिदोषदृशा तार्किकाणा दृष्टान्तप्रदूषणैर्दूष्यस्य हेत्वादेर्जगत स्वप्नोपमत्वाद् वस्तुनि न किचिद् दूषण समुदेतीत्यर्थ ॥१२॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy