________________
द० ४ वण्णसंजलणया] सुत्तागमे
९२३ चउब्विहा पण्णत्ता । तंजहा-आयं विदाय वायं पउंजित्ता भवइ, परिसं विदाय वायं पउंजित्ता भवइ, खेत्तं विदाय वायं पउंजित्ता भवइ, वत्थु विदाय वायं पउंजित्ता भवइ । से तं पओगमइसंपया ॥ ८५॥ से किं तं संगहपरिन्ना नामं संपया ? संगहपरिन्ना नामं संपया चउव्विहा पण्णत्ता । तंजहा-वासावासेसु खेत्तं पडिलेहित्ता भवइ बहुजणपाउग्गयाए, बहुजणपाउग्गयाए पाडिहारियपीढफलगसेज्जासंथारयं उगिण्हित्ता भवइ, कालेणं कालं समाणइत्ता भवइ, अहागुरु संपूएत्ता भवइ । से तं संगपरिन्ना नामं संपया ॥ ८६ ॥ आयरिओ अंतेवासी इमाए चउव्विहाए विणयपडिवत्तीए विणइत्ता भवइ निरणत्तं गच्छइ । तंजहा-आयारविणएणं, सुयविणएणं, विक्खेवणाविणएणं, दोसनिग्घायणविणएणं ॥ ८७ ॥ से किं तं आयारविणए ? आयारविणए चउविहे पण्णत्ते। तंजहा-संजमसा(स)मायारी यावि भवइ, तवसामायारी यावि भवइ, गणसामायारी यावि भवइ, एगल्लविहारसामायारी यावि भवइ । से तं आयारविणए ॥ ८८॥ से किं तं सुयविणए ? सुयविणए चउविहे पण्णत्ते । तंजहा-सुत्तं वाएइ, अत्थं वाएइ, हियं वाएइ, निस्सेसं वाएइ । से तं सुयविणए ॥ ८९ ॥ से किं तं विक्खेवणाविणए ? विक्खेवणाविणए चउव्विहे पण्णत्ते । तंजहा-अदिट्ठधम्म दिट्ठपुव्वगत्ताए विणएइत्ता भवइ, दिट्ठपुव्वगं साहम्मियत्ताए विणएइत्ता भवइ, चुय-धम्माओ धम्मे ठावइत्ता भवइ, तस्सेव धम्मस्स हियाए सुहाए खमाए निस्सेसाए अणुगामियत्ताए अब्भुटेत्ता भवइ । से तं विक्खेवणाविणए ॥ ९० ॥ से किं तं दोसनिग्घायणाविणए ? दोसनिग्घायणाविणए चउविहे पण्णत्ते । तंजहा—कुद्धस्स कोहविणएत्ता भवइ, दुट्ठस्स दोसं णिगिण्हित्ता भवइ, कंखियस्स कंखं छिंदित्ता भवइ, आयासुप्पणिहिए यावि भवइ । से तं दोसनिग्घायणाविणए ॥ ९१ ॥ तस्सेवं गुणजाइयस्स अंतेवासिस्स इमा चउव्विहा विणयपडिवत्ती भवइ । तंजहा-उवगरणउप्पायणया, साहिल्लया, वण्णसंजलणया. भारपच्चोरहणया ।। ९२ ॥ से किं तं उवगरणउप्पायणया ? उवगरणउप्पायणया चउव्विहा पण्णत्ता । तंजहा-अणुप्पण्णाणं उवगरणाणं उप्पाइत्ता भवइ, पोराणाणं उवगरणाणं सारक्खित्ता संगोवित्ता भवइ, परित्तं जाणित्ता पञ्चद्धरित्ता भवइ, अहाविहि संविभइत्ता भवइ । से तं उवगरणउप्पायणया ॥ ९३ ॥ से किं तं साहिल्ल्या ? साहिल्लया चउव्विहा पण्णत्ता । तंजहा-अणुलोमवइसहिए यावि भवइ, अणुलोमकायकिरियत्ता, पडिरूवकायसंफासणया, सव्वत्थेसु अपडिलोमया। से तं साहिल्लया ॥ ९४ ॥ से किं तं वण्णसंजलणया ? वण्णसंजलणया चउव्विहा पण्णत्ता । तंजहा--अहातच्चाणं वण्णवाई भवइ, अवण्णवाई पडिहणित्ता भवइ, वण्णवाई अणुबूहित्ता भवइ, आयवुहसेवी यावि भवइ । से तं वण्णसंजलणया