________________
९२२
सुत्तागमे
[दसासुयक्खंधो
पाएणं संघट्टित्ता हत्थेण अणणुतावित्ता (अणणु(ण्णवे)वित्ता) गच्छइ भवइ आसायणा सेहस्स ॥ ७५ ॥ सेहे राइणियस्स सिज्जासंथारए चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ॥ ७६ ॥ सेहे राइणियस्स उच्चासणंसि वा समासणंसि वा चिट्ठित्ता वा निसीइत्ता वा तुयट्टित्ता वा भवइ आसायणा सेहस्स ॥ ७७ ॥ एयाओ खलु ताओ थेरेहिं भगवंतेहिं तेत्तीसं आसायणाओ पण्णत्ताओ ॥ ७८॥ त्ति-बेमि ॥ तइया दसा समत्ता ॥३॥
चउत्था दसा सुयं मे आउसं! तेणं भगवया एवमक्खायं, इह खलु थेरेहिं भगवंतेहिं अट्ठविहा गणिसंपया पण्णत्ता, कयरा खलु अट्ठविहा गणिसंपया पण्णत्ता? इमा खलु अट्ठविहा गणिसंपया पण्णत्ता । तंजहा-आयारसंपया १, सुयसंपया २, सरीरसंपया ३, वयणसंपया ४, वायणासंपया ५, मइसंपया ६, पओगसंपया ७, संगहपरिन्ना(नाम) अट्ठमा ८ । से किं तं आयारसंपया ? आयारसंपया चउव्विहा पण्णत्ता । तंजहासंजमधुवजोगजुत्ते यावि भवइ, असंपगहियअप्पा, अणिययवित्ती, वुडसीले यावि भवइ । से तं आयारसंपया ॥ ७९ ॥ से किं तं सुयसंपया ? सुयसंपया चउव्विहा पण्णत्ता । तंजहा-बहुसु(त्ते)ए यावि भवइ, परिचियसुए यावि भवइ, विचित्तसुए यावि भवइ, घोसविसुद्धिकारए यावि भवइ । से तं सुयसंपया ॥ ८० ॥ से किं तं सरीरसंपया ? सरीरसंपया चउव्विहा पण्णत्ता। तंजहा-आरोहपरिणाहसंपन्ने यावि भवइ, अणोतप्पसरीरे, थिरसंघयणे, बहुपडिपुण्णिदिए यावि भवइ । से तं सरीरसंपया ॥ ८१ ॥ से किं तं वयणसंपया ? वयणसंपया चउबिहा पण्णत्ता । तंजहा-आदेयवयणे यावि भवइ, महुरवयणे यावि भवइ, अणिस्सियवयणे यावि भवइ, असंदिद्धवयणे यावि भवइ । से तं वयणसंपया ॥ ८२ ॥ से किं तं वायणासंपया ? वायणासंपया चउव्विहा पण्णत्ता। तंजहा-विजयं उद्दिसइ, विजयं वाएइ, परिनिव्वावियं वाएइ, अत्थनिजावए यावि भवइ । से तं वायणासंपया ॥ ८३ ॥ से किं तं मइसंपया ? मइसंपया चउव्विहा पण्णत्ता । तंजहा-उग्गहमइसंपया, ईहामइसंपया, अवायमइसंपया, धारणामइसंपया । से किं तं उग्गहमइसंपया ? उग्गहमइसंपया छव्विहा पण्णत्ता । तंजहा-खिप्पं उगिण्हेइ, बहु उगिण्हेइ, बहुविहं उगिण्हेइ, धुवं उगिण्हेइ, अणिस्सियं उगिण्हेइ, असंदिद्धं उगिण्हेइ । से तं उग्गहमइसंपया । एवं ईहामइवि । एवं अवायमइवि । से किं तं धारणामइसंपया ? धारणामइसंपया छव्विहा पण्णत्ता । तंजहाबहु धरेइ, बहुविहं धरेइ, पोराणं धरेइ, दुद्धरं धरेइ, अणिस्सियं धरेइ, असंदिद्धं धरेइ। से तं धारणामइसंपया ॥ ८४ ॥ से किं तं पओगमइसंपया ? पओगमइसंपया