________________
८४४
सुत्तागमे
[बिहक्कप्पसुत्तं वा जाव ०संताणएसु; उप्पिसवणमायाए कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहप्पगारे उवस्सए हेमन्तगिम्हासु वत्थए ॥ १३७ ॥ से तणेसु वा जाव संताणएसु अहेरयणिमुक्कमउडे(सु) नो कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहप्पगारे उवस्सए वासावासं वत्थए ॥ १३८ ॥ से तणेसु वा जाव संताणएसु उप्पिरयणिमुक्कमउडे कप्पइ निग्गन्थाण वा निग्गन्थीण वा तहप्पगारे उवस्सए वासावासं वत्थए ॥ १३९ ॥ त्ति-बेमि ॥ बिहकप्पे चउत्थो उद्देसओ समत्तो॥४॥
पञ्चमो उद्देसओ देवे य इत्थिरूवं विउ वित्ता निग्गन्थं पडिग्गाहे(गेण्हे)जा, तं च निग्गन्थे साइज जइ)जेजा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ १४० ॥ देवे य पुरिसरूवं विउ वित्ता निग्गन्थि पडिग्गाहेजा, तं च निग्गन्थी साइजेजा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्धाइयं ॥ १४१ ॥ देवी य इत्थिरूवं विउव्वित्ता निग्गन्थं पडिग्गाहेजा, तं च निग्गन्थे साइजेजा, मेहुणपडिसेवणपत्ते आवजइ चाउम्मासियं परिहारहाणं अणुरघाइयं ॥ १४२ ॥ देवी य पुरिसरुवं विउव्वित्ता निग्गन्थि पडिग्गाहेजा, तं च निग्गन्थी साइजेजा, मेहुणपडिसेवणपत्ता आवजइ चाउम्मासियं परिहारहाणं अणुरघाइयं ॥ १४३ ॥ भिक्खू य अहिगरणं कटु तं अहिगरणं अविओसवेत्ता इच्छेज्जा अ(न)नं गणं उवसंपजित्ताणं विहरित्तए, कप्पइ तस्स पञ्च राइन्दि(यं)याइं छेयं कह परिणि(व्वा)व्वविय २ तामेव गणं पडिनिजाएयव्वे सिया, जहा वा तस्स गणस्स पत्तियं सिया ॥ १४४ ॥ भिक्खू य उग्गयवित्तीए अणथमियसंकप्पे संथडिए निम्विइ(गिंछा-गिच्छा-समावन्ने)गिच्छे असणं वा ४ पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेजा-अणुग्गए सूरिए अत्थमिए वा, से जं च (आसयंसि) मुहे जं च पाणिसि जं च पडिग्ग(हयंसि)हे तं विगिश्चमाणे (वा) विसोहेमाणे ना(नो अ)इक्कमइ; तं अप्पणा भुञ्जमाणे अन्नेसिं वा (दलमाणे) अणुप्पदेमाणे (राइभोयणपडिसेणपवत्ते) आवजइ चाउम्मासियं परिहारट्ठाणं अणुग्घाइयं ॥ १४५॥ भिक्खू य उग्गयवित्तीए अणथमियसंकप्पे संथडिए विइगिच्छासमावन्ने असणं वा ४ पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेजा-अणुग्गए सूरिए अत्थमिए वा, से जं च मुहे जं च पाणिंसि जं च पडिग्गहे तं विगिश्चमाणे विसोहेमाणे नाइक्कमइ; तं अप्पणा भुञ्जमाणे अन्नेसि वा अणुप्पदेमाणे आवजइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ १४६ ॥ भिक्खू य उग्गयवित्तीए अणत्थमियसंकप्पे असंथडिए निव्विइगिच्छे असणं वा ४ पडिग्गाहेत्ता आहारमाहारेमाणे अह पच्छा जाणेजा-अणुग्गए सूरिए