________________
सुत्तागमे
८१६
[ववहारो हारट्ठाणं अणुग्घाइयं ॥ १७५ ॥ णो कप्पइ णिग्गंथाण वा णिग्गंथीण वा णिग्गंथिं (अण्णगणाओ आगयं) खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स अणालोयावेत्ता अपडिकमावत्ता आनिंदावेत्ता अगरहावेत्ता अविउट्टावेत्ता अविसोहावेत्ता अकरणाए अणब्भुट्ठावेत्ता अहारिहं पायच्छित्तं अपडिवजावेत्ता (पुच्छित्तए वा वाइत्तए वा) उवट्ठावेत्तए वा संभुंजित्तए वा संवसित्तए वा तेसिं (तीसे) इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७६ ॥ कप्पइ णिग्गंथाण वा णिग्गंथीण वा णिग्गंथिं अण्णगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स आलोयावेत्ता पडिकमावेत्ता निंदावेत्ता गरहावेत्ता विउट्टावेत्ता अकरणाए अब्भुट्ठावेत्ता अहारिहं पायच्छित्तं पडिवज्जावेत्ता उवट्ठावेत्तए वा संभंजित्तए वा संवसित्तए वा तेसिं इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७७ ॥ ति-बेमि ॥ ववहारस्स छट्ठो उद्देसओ समत्तो ॥६॥
ववहारस्स सत्तमो उद्देसओ ___ जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया, नो कप्पइ णिग्गंथीणं णिग्गंथे अणापुच्छित्ता णिग्गथिं अण्णगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स अणालोयावेत्ता जाव पायच्छित्तं अपडिवजावेत्ता पुच्छित्तए वा वाएत्तए वा उवट्ठावेत्तए वा संभंजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७८ ॥ जे णिग्गंथा य णिग्गंधीओ य संभोइया सिया, कप्पइ णिग्गंथीणं णिग्गंथे आपुच्छित्ता णिग्गंथिं अण्णगणाओ आगयं खुयायारं सबलायारं भिन्नायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स आलोयावेत्ता जाव पायच्छित्तं पडिवजावेत्ता पुच्छित्तए वा वाएत्तए वा उवठ्ठावेत्तए वा संभुंजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा ॥ १७९ ॥ जे णिग्गंथा य णिग्गंथीओ य संभोइया सिया, कप्पइ णिग्गंथाणं णिग्गंथीओ आपुच्छित्ता वा अणापुच्छित्ता वा णिग्गंथिं अण्णगणाओ आगयं खुयायारं सबलायारं भिण्णायारं संकिलिट्ठायारचित्तं तस्स ठाणस्स आलोयावेत्ता जाव पायच्छित्तं पडिवजावेत्ता पुच्छित्तए वा वाएत्तए वा उवट्ठावेत्तए वा संभुंजित्तए वा संवसित्तए वा तीसे इत्तरियं दिसं वा अणुदिसं वा उद्दिसित्तए वा धारेत्तए वा, तं च णिग्गंथीओ नो इच्छेज्जा, सेव(सय)मेव नियं ठाणं
१ अण्णे आयरिसे सुत्तदुगमहिगमुवलन्भइ १७६-१७७ सरिसं, णवरं “णिग्गंथिं" ठाणे "णिग्गंथं" ति।