________________
उ० ५ नि० न० आयारपक० ]
सुत्तागमे
८१३
दुरायं वा, एवं सा कप्पइ एगरायं वा दुरायं वा वत्थए, नो सा कप्पइ परं एगरायाओ वा दुरायाओ वा वत्थए, जं तत्थ परं एगरायाओ वा दुरायाओ वा वसई, सा संतरा छेए वा परिहारे वा ॥ १४४ ॥ पवत्तिणी य गिलायमाणी अण्णयरं वजा - मए णं अजो ! कालगयाए समाणीए अयं समुकसियव्वा, सा य समुक्कसणारिहा समुक्कसियव्वा, सा य नो समुक्कसणारिहा नो समुक्कसियव्वा, अत्थि याई थ अण्णा काइ समुकसणारिहा सा समुक्कसियव्वा, नत्थि याई थ अण्णा काइ समुक्कसणारिहा सा चेव समुक्कसियव्वा, ताए व णं समुक्किट्ठाए परो वएजा - दुस्समुक्कटं ते अज्जे ! निक्खिवाहि ताए णं निक्खिवमाणाए नत्थि केइ छेए वा परिहारे वा, जाओ साहम्मिणीओ अहाकप्पं नो उट्ठाए विहरंति सव्वासिं तासिं तप्पत्तियं छेए वा परिहारे वा ॥ १४५ ॥ पवत्तिणी य ओहायमाणी अण्णयरं वएना - मए णं अजो ! ओहावियाए समाणीए अयं समुक्कसियव्वा, साय समुक्कसणारिहा समुकसियव्वा, सायनो समुक्कसणारिहा नो समुक्कसियव्वा, अत्थि याई थ अण्णा काइ समुक्कसणारिहा सा समुक्कसियव्वा, नत्थि याइं थ अण्णा काइ समुक्कसणारिहा सा चेव समुक्कसियव्वा, ताए व णं समुक्किट्ठाए परो वएज्जा - दुस्समुक्किडं ते अजे ! निक्खिवाहि, ताए णं निक्खिवमाणाए नत्थि केइ छेए वा परिहारे वा, जाओ साहम्मिणीओ अहाकप्पं नो उट्ठाए विहरंति सव्वासिं तासिं तप्पत्तियं छेए वा परिहारे वा ॥ १४६ ॥ निग्गंथस्स (णं) नवडहरतरुण ( ग )स्स आयारपकप्पे नामं अज्झयणे परिब्भट्ठे सिया, से य पुच्छियव्वे, केण ते अज्जो ! कारणेणं आयारपकप्पे नामं अज्झयणे परिब्भट्ठे, किं आबाहेणं पमाएणं ? से य वएज्जा-नो आबाहेणं पमाएणं, जावज्जी (वाए ) वं तस्स तप्पत्तियं नो कप्पर आयरियतं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तएवा धारेत्तए वा, से य वएज्जा - आबाहेणं नो पमाएणं, से य संठवेस्सामीति संठवेज्जा, एवं से कप्पर आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दित्तिए वा धारेत्तए वा, से य संठवेस्सामीति नो संठवेज्जा, एवं से नो कप्पर आयरियत्तं वा जाव गणावच्छेइयत्तं वा उद्दिसित्तए वा धारेत्तए वा ॥ १४७ ॥ निग्गंथीए (i) नवडहरतरु (णिया ) णाए आयारपकप्पे नामं अज्झयणे परिब्भट्ठे सिया, साय पुच्छियव्वा, केण भे कारणेणं (अज्जा ! ) आयारपकप्पे नामं अज्झयणे परिब्भट्ठे, किं बाहेणं पमाएणं ? सा य वएजा-नो आबाहेणं पमाएणं, जावज्जीवं तीसे तप्पत्तियं नो कप्पइ पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारेत्तए वा, साय वजा - आबाहेणं नो पमाएणं, सा य संठवेस्सामीति संठवेज्जा, एवं से कप्पइ पवत्तिणित्तं वा गणावच्छेइणित्तं वा उद्दिसित्तए वा धारेत्तए वा, सा य संठवेस्सा