________________
८०२ सुत्तागमे
[ववहारो बब्भागमं, तस्संतियं आलोएजा जाव पडिवजेज्जा ॥ ३५ ॥ नो चेव णं संभोइयं साहम्मियं. 'जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं, तस्संतियं आलोएजा जाव पडिवजेज्जा ॥ ३६ ॥ नो चेव णं अन्नसंभोइयं. जत्थेव सारूवियं पासेज्जा बहुस्सुयं बब्भागम, तस्संतियं आलोएज्जा जाव पडिवजेजा ॥ ३७-१॥ नो चेव णं सारूवियं पासेज्जा बहुस्सुयं बब्भागम, जत्थेव समणोवासगं पच्छाकडं पासेज्जा बहुस्सुयं बब्भागमं, कप्पइ से तस्संतिए आलोएत्तए वा पडिक्कमेत्तए वा जाव पायच्छित्तं पडिवजेत्तए वा ॥ ३७-२ ॥ नो चेव णं समणोवासगं पच्छाकडं पासेज्जा बहुस्सुयं बब्भागमं, जत्थेव समभावियं णाणि' पासेजा, कप्पइ से तस्संतिए आलोएत्तए वा पडिक्कमेत्तए वा जाव पायच्छित्तं पडिवजेत्तए वा ॥ ३८॥ नो चेव समभावियं णाणिं पासेजा, बहिया गामस्स वा नगरस्स वा निगमस्स वा रायहाणीए वा खेडस्स वा कब्बडस्स वा मडंबस्स वा पट्टणस्स वा दोणमुहस्स वा आसमस्स वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उदीणाभिमुहे वा करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कडु एवं वएजा-एवइया मे अवराहा, एवइक्खुत्तो अहं अवरद्धो । अरहंताणं सिद्धाणं अंतिए आलोएना जाव पडिवज्जेज्जासि ॥ ३९ ॥ त्ति-बेमि ॥ ववहारस्स पढमो उद्देसओ समत्तो ॥१॥
ववहारस्स बिइओ उद्देसओ दो साहम्मिया एगयओ विहरंति, एगे तत्थ अण्णयरं अकिच्चट्ठाणं पडिसेवेत्ता आलोएज्जा, ठवणिजं ठवइत्ता करणिज्जं वेयावडियं ॥ ४० ॥ दो साहम्मिया एगयओ विहरंति, दो वि ते अण्णयरं अकिञ्चट्ठाणं पडिसेवेत्ता आलोएज्जा, एगं तत्थ कप्पागं ठवइत्ता एगे निव्विसेज्जा, अह पच्छा से वि निव्विसेज्जा ॥ ४१ ॥ बहवे साहम्मिया एगयओ विहरंति, एगे तत्थ अण्णयरं अकिञ्चट्ठाणं पडिसेवेत्ता आलोएजा, ठवणिज ठवइत्ता करणिज वेयावडियं ॥ ४२ ॥ बहवे साहम्मिया एगयओ विहरंति, सव्वे वि ते अण्णयरं अकिञ्चट्ठाणं पडिसेवेत्ता आलोएन्जा, एगं तत्थ कप्पागं ठवइत्ता अवसेसा निव्विसेज्जा, अह पच्छा से वि निव्विसेज्जा ॥ ४३ ॥ परिहारकप्पट्ठिए भिक्खू गिलायमाणे अण्णयरं अकिच्चट्ठाणं पडिसेवेत्ता आलोएजा, से य संथेरजा ठवणिज ठवइत्ता करणिज वेयावडियं ॥ ४४ ॥ से य नो संथरेजा अणुपरिहारिएणं करणिज्ज वेयावडियं, से तं अणुपरिहारिएणं कीरमाणं वेयावडियं साइजेजा, से वि कसिणे तत्थेव आरुहेयव्वे सिया ॥ ४५ ॥ परिहारकप्पट्ठियं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावच्छेइयस्स निजूहित्तए, अगिलाए तस्स
१ गिहत्थं अदुवा देवं पुव्वपालियसंजमाणुभावा जाणियपायच्छित्तविहिं ।