________________
सुत्तागमे
[पुप्फचूलियाओ भूया दारिया निययपरिवारपरिवुडा रायगिहं नयरं मज्झमज्झेणं निग्गच्छइ २ त्ता जेणेव गुणसिलए उजाणे तेणेव उवागच्छइ २ त्ता छत्ताईए तित्थयराइसए पासइ २ त्ता धम्मियाओ जाणप्पवराओ पच्चोरु[भि]हइ २ त्ता चेडीचकवालपरिकिण्णा जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागच्छइ २ ता तिक्खुत्तो जाव पज्जुवासइ ॥ १५० ॥ तए णं पासे अरहा पुरिसादाणीए भूयाए दारियाए महइ० धम्मकहा, धम्मं सोचा निसम्म हट्ठ० वन्दइ नमंसइ वं० २ त्ता एवं वयासीसदहामि णं भन्ते ! निग्गन्थं पावयणं जाव अब्भुटेमि णं भन्ते ! निग्गन्थं पावयणं, से जहेयं तुब्मे वयह, जं नवरं भन्ते ! अम्मापियरो आपुच्छामि, तए णं अहं जाव पव्वइत्तए । अहासुहं देवाणुप्पिए । ० ॥ १५१ ॥ तए णं सा भूया दारिया तमेव धम्मियं जाणप्पवरं जाव दुरूहइ २ त्ता जेणेव रायगिहे नयरे तेणेव उवागया, रायगिहं नयरं मज्झंमज्झेणं जेणेव सए गिहे तेणेव उवागथा, रहाओ पञ्चोरुहित्ता जेणेव अम्मापियरो तेणेव उवागया, करयल० जहा जमाली आपुच्छइ। अहासुहं देवाणुप्पिए ! ॥ १५२ ॥ तए णं से सुदंसणे गाहावई विउलं असणं ४ उवक्खडावेइ मित्तनाइ० आमन्तेइ २ त्ता जाव जिमियभुत्तुत्तरकाले सुईभूए निक्खमणमाणेत्ता कोडुम्बियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! भूयादारियाए पुरिससहस्सवाहिणीयं सीयं उवठ्ठवेह २ त्ता जाव पञ्चप्पिणह । तए णं ते जाव पञ्चप्पिणन्ति ॥ १५३ ॥ तए णं से सुदंसणे गाहावई भूयं दारियं ण्हायं स० विभूसियसरीरं पुरिससहस्सवाहिणिं सीयं दुरूहेइ २ त्ता मित्तनाइ० जाव रवेणं रायगिहं नयरं मज्झंमज्झेणं जेणेव गुणसिलए उजाणे तेणेव उवागए छत्ताईए तित्थयराइसए पासइ २ त्ता सीयं ठावेइ २ त्ता भूयं दारियं सीयाओ पच्चोरुहेइ ॥ १५४ ॥ तए णं तं भूयं दारियं अम्मापियरो पुरओ काउं जेणेव पासे अरहा पुरिसादाणीए तेणेव उवागया तिक्खुत्तो वन्दन्ति नमंसन्ति वं० २ त्ता एवं वयासीएवं खलु देवाणुप्पिया ! भूया दारिया अम्हं एगा धूया इट्ठा०, एस णं देवाणुप्पिया! संसारभउव्विग्गा भीया जाव देवाणुप्पियाणं अन्तिए मुण्डा जाव पव्व [या] यइ, तं एयं णं देवाणुप्पिया ! सिस्सिणिभिक्खं दलयामो, पडिच्छन्तु णं देवाणुप्पिया ! सिस्सिणिभिक्खं । अहासुहं देवाणुप्पिया !• ॥ १५५ ॥ तए णं सा भूया दारिया पासेणं अरहया एवं वुत्ता समाणी हट्ठ० उत्तरपुरत्थिमं सयमेव आभरणमल्लालंकार
ओ उम्]मुयइ जहा देवाणन्दा पुप्फचूलाणं अन्तिए जाव गुत्तबम्भयारिणी ॥१५६ ॥ तए णं सा भूया अजा अन्नया कयाइ सरीरबाओसिया जाया यावि होत्था, अभिक्खणं २ हत्थे धोवइ, पाए धोवइ, एवं सीसं धोवइ, मुहं धोवइ, थणगन्तराई