________________
अ० ४ ब० आगामिभवो]] सुत्तागमे अप्पेगइएहिं पक्खोलणएहि अप्पेगइएहिं थणं मग्गमाणेहिं अप्पेगइएहिं खीरं मग्गमाणेहिं अप्पेगइएहिं खेल्लणयं मग्गमाणेहिं अप्पेगइएहिं खजगं मग्गमाणेहिं अप्पेगइएहिं कूरं मग्गमाणेहिं पाणियं मग्गमाणेहिं हसमाणेहिं रूसमाणेहिं अक्कोसमाणेहिं अक्कुस्समाणेहिं हणमाणेहिं विप्पलायमाणेहिं अणुगम्ममाणेहिं रोवमाणेहिं कन्दमाणेहिं विलवमाणेहिं कूवमाणेहिं उक्कूवमाणेहिं निदायमाणेहिं पलंबमाणेहिं दहमाणेहिं दंसमाणेहिं वममाणेहिं छेरमाणेहिं मुत्तमाणेहिं मुत्तपुरीसवमियसुलित्तोवलित्ता मइलवसणपुच्चडा जाव असुइबीभच्छा परमदुग्गन्धा नो संचाएइ रटकूडेणं सद्धिं विउलाई भोगभोगाई भुञ्जमाणी विहरित्तए ॥ १३२ ॥ तए णं तीसे सोमाए माहणीए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जागरमाणीए अयमेयारूवे जाव समुप्पज्जित्था-एवं खलु अहं इमेहिं बहूहिं दारगेहि य जाव डिम्भियाहि य अप्पेगइएहिं उत्ताणसेजएहि य जाव अप्पेगइएहिं मुत्तमाणेहिं दुजाएहिं दुजम्मएहिं हयविप्पहयभग्गेहिं एगप्पहारपडिएहिं जेणं मुत्तपुरीसवमियसुलित्तोवलित्ता जाव परमदुब्भिगन्धा नो संचाएमि रटकूडेणं सद्धिं जाव भुञ्जमाणी विहरित्तए, तं धन्नाओ णं ताओ अम्मयाओ जाव जीवियफले जाओ णं वञ्झाओ अवियाउरीओ जाणुकोप्परमायाओ सुरभिसुगन्धगन्धियाओ विउलाई माणुस्सगाई भोगभोगाई भुञ्जमाणीओ विहरन्ति, अहं णं अधन्ना अपुण्णा अकयपुण्णा नो संचाएमि रट्ठकूडेणं सद्धिं विउलाइं जाव विहरित्तए ॥१३३॥ तेणं कालेणं तेणं समएणं सुव्वयाओ नाम अजाओ इरियासमियाओ जाव बहुपरिवाराओ पुव्वाणुपुविजेणेव विभेले संनिवेसे ... अहापडिरूवं उग्गहं जाव विहरन्ति । तए णं तासिं सुव्वयाणं अजाणं एगे संघाडए विभेले संनिवेसे उच्चनीय० जाव अडमाणे रट्ठकूडस्स गिहं अणुपविढे । तए णं सा सोमा माहणी ताओ अजाओ एजमाणीओ पासइ २ त्ता हट्ठ० खिप्पामेव आसणाओ अब्भुढेइ २ त्ता सत्तठ्ठपयाइं अणुगच्छइ २ त्ता वन्दइ नमसइ वं० २ त्ता विउलेणं असण ४ पडिलाभेइ २ त्ता एवं वयासी-एवं खलु अहं अजाओ ! रहकूडेणं सद्धिं विउलाई जाव संवच्छरे २ जुगलं पयामि, सोलसहिं संवच्छरेहिं बत्तीसं दारगरूवे पयाया, तए णं अहं तेहिं बहूहिं दारएहि य जाव डिम्भियाहि य अप्पेगइएहिं उत्ताणसेजएहिं जाव मुत्तमाणेहिं दुजाएहिं जाव नो संचाएमि विहरित्तए, तं इच्छामि णं अहं अजाओ ! तुम्हं अन्तिए धम्मं निसामेत्तए । तए णं ताओ अजाओ सोमाए माहणीए विचित्तं केवलिपन्नत्तं धम्म परिकहेन्ति ॥ १३४ ॥ तए णं सा सोमा माहणी तासिं अजाणं अन्तिए धम्मं सोचा निसम्म हट्ठ जाव हियया ताओ अजाओ वन्दइ नमसइ वं० २ त्ता एवं वयासी-सद्दहामि णं अजाओ !
५० सुत्ता०