________________
अ० ४ बहुपुत्तियापुत्वभवो] सुत्तागमे य खजल्लगाणि य खीरं च पुप्फाणि य गवसइ गवेसित्ता बहुजणस्स दारए वा दारिया वा कुमारे य कुमारियाओय डिम्भए य डिम्भियाओ य अप्पेगइयाओ अब्भङ्गेइ, अप्पेगइयाओ उव्वट्टेइ, एवं फासुयपाणएणं ण्हावेइ, अप्पेगइयाणं पाए रयइ, ओढे रयइ, अच्छीणि अओइ, उसुए करेइ,. तिलए करेइ, अप्पेगइयाओ दिगिंदलए करेइ, अप्पेगइयाणं पन्तियाओ करेइ, अप्पेगगाई छिजाइं करेइ, अप्पेगइया वण्णएणं समालभइ, चुण्णएणं समालभइ, अप्पेगइयाणं खेल्लणगाई दलयइ, खज्जलगाई दलयइ, अप्पेगइयाओ खीरभोयणं भुञ्जावेइ, अप्पेगइयाणं पुप्फाइं ओमुयइ, अप्पेगइयाओ पाएसु ठवेइ, जंघासु करेइ, एवं ऊरूसु उच्छङ्गे कडीए पिढे उरसि खन्धे सीसे य करयलपुडेणं गहाय हलउलेमाणी २ आगायमाणी २ परिगायमाणी २ पुत्तपिवासं च धूयपिवासं च नत्तुयपिवासं च नत्तिपिवासं च पञ्चणुभवमाणी विहरइ ॥ १२३ ॥ तए णं ताओ सुब्बयाओ अजाओ सुभदं अजं एवं वयासी-अम्हे णं देवाणुप्पिए ! समणीओ निग्गन्थीओ इरियासमियाओ जाव गुत्तबम्भयारिणीओ, नो खलु अम्हं कप्पइ जातककम्मं करेत्तए, तुमं च णं देवाणुप्पिए! बहुजणस्स चेडरूवेसु मुच्छिया जाव अज्झोववन्ना अब्भङ्गणं जाव नत्तिपिवासं वा पञ्चणुभवमाणी विहरसि, तं णं तुम देवाणुप्पिए ! एयरस ठाणस्स आलोएहि जाव पाय[प]च्छित्तं पडिवजाहि ॥ १२४ ॥ तए णं सा सुभद्दा अजा सुव्वयाणं अजाणं एयमद्वं नो आढाइ नो परिजाणइ अणाढायमाणी अपरिजाणमाणी विहरइ । तए णं ताओ समणीओ निग्गन्थीओ सुभई अजं हीलेन्ति निन्दन्ति खिंसन्ति गरहन्ति अभिक्खणं २ एयमढं निवारेन्ति ॥ १२५ ॥ तए णं ती[ए]से सुभद्दाए अजाए समणीहिं निग्गन्थीहिं हीलिजमाणीए जाव अभिक्खणं २ एयमढें निवारिज्जमाणीए अयमेयारूवे अज्झत्थिए जाव समुप्पज्जित्था-जया णं अहं अगारवासं वसामि तया णं अहं अप्पवसा, जप्पभिई च णं अहं मुण्डा भवित्ता आगाराओ अणगारियं पव्वइया तप्पभिई च णं अहं परवसा, पुट्विं च समणीओ निग्गन्थीओ आढेन्ति परिजाणेन्ति इयाणिं नो आढाएन्ति नो परिजाणन्ति, तं सेयं खलु मे कलं जाव जलन्ते सुव्वयाणं अजाणं अन्तियाओ पडिनिक्खमित्ता पाडिएकं उवस्सयं उवसंपजित्ताणं विहरित्तए, एवं संपेहेइ २ त्ता कल्लं जाव जलन्ते सुव्वयाणं अजाणं अन्तियाओ पडिनिक्खमइ २ त्ता पाडिएकं उवस्सयं उवसंपजित्ताणं विहरइ । तए णं सा सुभद्दा अजा अजाहिं अणोहट्टिया अणिवारिया सच्छन्दमई बहुजणस्स चेडरूवेसु मुच्छिया जाव अब्भङ्गणं च जाव नत्तिपिवासं च पच्चणुभवमाणी विहरइ ॥ १२६ ॥ तए णं सा सुभद्दा पासत्था पासत्थविहारिणी एवं ओसन्ना ओसन्नविहारिणी कुसीला कुसीलविहारिणी संसत्ता संसत्तविहारिणी