________________
अ० ४ बहुपुत्तियापुव्वभवो] सुत्तागमे ओगिण्हित्ता संजमेणं तवसा० विहरन्ति ॥ ११४ ॥ तए णं तासिं सुव्वयाणं अजाणं एगे संघाडए वाणारसीनयरीए उच्चनीयमज्झिमाइं कुलाई घरसमुदाणस्स भिक्खायरियाए अडमाणे भद्दस्स सत्थवाहस्स गिहं अणुपविढे । तए णं सुभद्दा सत्थवाही ताओ अजाओ एज्जमाणीओ पासइ २ त्ता हट्ठ० खिप्पामेव आसणाओ अब्भुटेइ २ त्ता सत्तट्ठपयाई अणुगच्छइ २ त्ता वन्दइ नमसइ वं० २ त्ता विउलेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता एवं वयासी—एवं खलु अहं अजाओ ! भद्देणं सत्थवाहेणं सद्धिं विउलाई भोगभोगाइं भुञ्जमाणी विहरामि, नो चेव णं अहं दारगं वा दारियं वा पयायामि, तं धन्नाओ णं ताओ अम्मयाओ जाव एत्तो एगमवि न पत्ता, तं तुब्भे अज्जाओ! बहुणायाओ बहुपढियाओ बहूणि गामागरनगर जाव संनिवेसाइं आहिण्डह, बहूणं राईसरतलवर जाव सत्थवाहप्पभिईणं गिहाई अणुपविसह, अत्थि से केइ कहिंचि विजापओए वा मन्तप्पओए वा वमणं वा विरेयणं वा बत्थिकम्मं वा ओसहे वा भेसज्जे वा उवलद्धे, जेणं अहं दारगं वा दारियं वा पयाएज्जा ? ॥ ११५ ॥ तए णं ताओ अज्जाओ सुभदं सत्थवाहिं एवं वयासीअम्हे णं देवाणुप्पिए ! समणीओ निग्गन्धीओ इरियासमियाओ जाव गुत्तबम्भयारिणीओ, नो खलु कप्पइ अम्हं एयमढें कण्णेहिवि निसामेत्तए किमङ्ग पुण उद्दिसित्तए वा समायरित्तए वा, अम्हे णं देवाणुप्पिए ! नवरं तव विचित्तं केवलिपन्नत्तं धम्म परिकहेमो ॥ ११६ ॥ तए णं सा सुभद्दा सत्थवाही तासिं अजाणं अन्तिए धम्म सोचा निसम्म हजुतुहा ताओ अजाओ तिक्खुत्तो वन्दइ नमसइ वं० २ त्ता एवं वयासी-सदहामि णं अजाओ ! निग्गन्थं पावयणं, पत्तियामि णं रोएमि णं अजाओ! निग्गन्थं पावयणं, एवमेयं तहमेयं अवितहमेयं जाव सावगधम्म पडिवजए, अहासुहं देवाणुप्पिए ! मा पडिबन्धं करेह, तए णं सा सुभद्दा सत्थवाही तासिं अजाणं अन्तिए जाव पडिवजइ २ त्ता ताओ अजाओ वन्दइ नमंसइ वं० २ त्ता पडिविसज्जइ । तए णं सा सुभद्दा सत्थवाही समणोवासिया जाया जाव विहरइ ॥ ११७ ॥ तए णं तीसे सुभद्दाए समणोवासियाए अन्नया कयाइ पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जागरमाणीए अयमेयारूवे अज्झथिए जाव समुप्प. जित्था—एवं खलु अहं भद्देणं सत्थवाहेणं० विउलाई भोगभोगाइं जाव विहरामि, नो चेव णं अहं दारगं वा..", तं सेयं खलु ममं कलं जाव जलन्ते भद्दस्स आपुच्छित्ता सुव्वयाणं अजाणं अन्तिए अजा भवित्ता आगाराओ जाव पव्वइत्तए, एवं संपेहेइ २ त्ता कल्ले. 'जेणेव भद्दे सत्थवाहे तेणेव उवागया करयल जाव एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूई वासाइं विउलाई