________________
अ० ४ परिसा निग्गया] सुत्तागमे
७७९ पव्वइया ! दुप्पव्वइयं ते, पढमं भणइ तहेव तुसिणीए संचिठ्ठइ । देवो दोच्चंपि तच्चपि वयइ-सोमिला ! पव्वइया ! दुप्पव्वइयं ते । तए णं से सोमिले तेणं देवेणं दोच्चंपि तच्चंपि एवं वुत्ते समाणे तं देवं एवं वयासी-कहं णं देवाणुप्पिया! मम दुप्पव्वइयं ? । तए णं से देवे सोमिलं माहणं एवं वयासी-एवं खलु देवाणुप्पिया ! तुमं पासस्स अरहओ पुरिसादाणीयस्स अन्तियं पञ्चाणुव्वए सत्तसिक्खावए दुवालसविहे सावयधम्मे पडिवन्ने, तए णं तव अन्नया कयाइ असाहुदंसणेण० पुव्वरत्तावरत्तकालसमयंसि कुडुम्बजागरियं जाव पुव्वचिन्तियं देवो उच्चारेइ जाव जेणेव असोगवरपायवे तेणेव उवागच्छसि २ ता किढिणसंकाइयं जाव तुसिणीए संचिट्ठसि, तए णं पुव्वरत्तावरत्तकाले तव अन्तियं पाउब्भवामि, हं भो सोमिला ! पव्वइया! दुप्पव्वइयं ते, तह चेव देवो नियवयणं भणइ जाव पञ्चमदिवसम्मि पुव्वावरण्हकालसमयंसि जेणेव उम्बरपायवे तेणेव उवागए कि ढिणसंकाइयं ठवेसि, वेइं वड्डेसि, उवलेवणं० करेसि २ त्ता कट्ठमुद्दाए मुहं बन्धेसि २ त्ता तुसिणीए संचिट्ठसि, तं एवं खलु देवागुप्पिया! तव दुप्पव्वइयं ॥ १०६॥ तए णं से सोमिले तं देवं एवं वयासी-कहं णं देवाणुप्पिया ! मम सुपव्वइयं ? । तए णं से देवे सोमिलं एवं वयासी-जइ णं तुम देवाणुप्पिया ! इयाणि पुव्वपडिवन्नाइं पञ्च अणुव्वयाइं० सयमेव उवसंपज्जित्ताणं विहरसि तो णं तुज्झ इयाणि सुपव्वइयं भवेजा। तए णं से देवे सोमिलं वन्दइ नमंसइ वं० २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए । तए णं सोमिले माहणरिसी तेणं देवेणं एवं वुत्ते समाणे पुव्वपडिवन्नाइं पञ्च अणुव्वयाइं० सयमेव उवसंपजित्ताणं विहरइ ॥ १०७ ॥ तए णं से सोमिले बहूहिं चउत्थछट्ठम जाव मासद्धमासखमणेहिं विचित्तेहिं तवोवहाणेहिं अप्पाणं भावेमाणे बहूई वासाइं समणोवासगपरियागं पाउणइ २ त्ता अद्धमासियाए संलेहणाए अत्ताणं झूसेइ २ त्ता तीसं भत्ताई अणसणाए छेएइ २ त्ता तस्स ठाणस्स अणालोइयपडिक्कन्ते विराहियसम्मत्ते कालमासे कालं किच्चा सुक्कवडिंसए विमाणे उववायसभाए देवसयणिजंसि जाव ओगाहणाए सुक्कमहग्गहत्ताए उववन्ने ॥ १०८ ॥ तए णं से सुक्के महग्गहे अहुणोववन्ने समाणे जाव भासामणपज्जत्तीए... । एवं खलु गोयमा ! सुक्केणं० सा दिव्वा जाव अभिसमन्नागया। एगं पलिओवमं ठिई। सुक्के णं भन्ते! महग्गहे तओ देवलोगाओ आउक्खएणं० कहिं गच्छिहिइ २ ? गोयमा ! महाविदेहे चासे सिज्झिहिइ ५ । निक्खेवओ ॥ १०९ ॥ तइयं अज्झयणं समत्तं ॥३।३॥
जइ णं भंते ! उक्खेवओ । एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे नामं नयरे । गुणसिलए उज्जाणे । सेणिए राया। सामी समोसढे । परिसा निग्गया