________________
अ० ३ सो० देवपाउब्भावो] सुत्तागमे
७७७ लेहि य अग्गि हुणइ, चरुं साहेइ २ त्ता बलिवइस्सदेवं करेइ २ ता अतिहिपूयं करेइ २ त्ता तओ पच्छा अप्पणा आहारं आहारेइ ॥ ९९ ॥ तए णं से सोमिले माहणरिसी दोच्चंसि छठ्ठक्खमणपारणगंसि तं चेव सव्वं भाणियव्वं जाव आहारं आहारेइ, नवरं इमं नाणत्तं-दाहिणाए दिसाए जमे महाराया पत्थाणे पत्थियं अभिरक्खउ सोमिलं माहणरिसिं, जाणि य तत्थ कन्दाणि य जाव अणुजाणउत्तिकट्ठ दाहिणं दिसिं पसरइ। एवं पञ्चत्थिमेणं वरुणे महाराया जाव पचत्थिमं दिसिं पसरइ । उत्तरेणं वेसमणे महाराया जाव उत्तरं दिसिं पसरइ । पुव्वदिसागमेणं चत्तारि विदिसाओ भाणियव्वाओ जाव आहारं आहारेइ॥१००॥ तए णं तस्स सोमिलमाहणरिसिस्स अन्नया कयाइ पुन्वरत्तावरत्तकालसमयंसि अणिच्चजागरियं जागरमाणस्स अथमेयारूवे अज्झथिए जाव समुप्पज्जित्था—एवं खलु अहं वाणारसीए नयरीए सोमिले नामं माहणरिसी अञ्चन्तमाहणकुलप्पसूए, तए णं मए वयाई चिण्णाइं जाव जूवा निक्खित्ता, तए णं मए वाणारसीए जाव पुप्फारामा य जाव रोविया, तए णं मए सुबहुं लोह० जाव घडावेत्ता जाव जेट्टपुत्तं कुटुंबे ठवेत्ता जाव जेट्टपुत्तं आपुच्छित्ता सुबहुं लोह० जाव गहाय मुण्डे जाव पव्वइए, पव्वइए वि य णं समाणे छटुंछटेणं जाव विहरामि, तं सेयं खलु ममं इयाणिं कल्लं जाव जलन्ते बहवे तावसे दिट्ठाभट्टे य पुव्वसंगइए य परियायसंगइए य आपुच्छित्ता आसमसंसियाणि य बहूइं सत्तसयाई अणुमाणइत्ता वागलवत्थनियत्थस्स किढिणसंकाइयगहियसभण्डोवगरणस्स कट्ठमुद्दाए मुहं बन्धित्ता उत्तरदिसाए उत्तराभिमुहस्स महपत्थाणं पत्थावेत्तए; एवं संपेहेइ २ त्ता कल्लं जाव जलन्ते बहवे तावसे य दिट्ठाभट्टे य पुव्वसंगइए य तं चेव जाव कट्ठमुद्दाए मुहं बन्धइ २ त्ता अयमेयारूवं अभिग्गहं अभिगिण्हइ-जत्थेव णं अहं जलंसि वा एवं थलंसि वा दुग्गंसि वा निन्नंसि वा पव्वयंसि वा विसमंसि वा गड्डाए वा दरीए वा पक्खलिज वा पवडिज वा, नो खलु मे कप्पइ पञ्चुट्टित्तएत्तिक? अयमेयाख्वं अभिग्गहं अभिगिण्हइ २ ता उत्तराए दिसाए उत्तराभिमुहपत्थाणं पत्थिए से सोमिले माहणरिसी पुव्वावरण्हकालसमयंसि जेणेव असोगवरपायवे तेणेव उवागए, असोगवरपायवस्स अहे किढिणसंकाइयं ठवेइ २ त्ता वेई वड्डेइ २ त्ता उवलेवणसंमजणं करेइ २ त्ता दब्भकलसहत्थगए जेणेव गङ्गा महाणई जहा सिवो जाव गङ्गाओ महाणईओ पञ्चुत्तरइ २ त्ता जेणेव असोगवरपायवे तेणेव उवागच्छइ २ त्ता दब्भेहि य कुसेहि य वालुयाए य वेइं रएइ २ त्ता सरगं करेइ २ त्ता जाव बलिवइस्सदेवं करेइ २ त्ता कट्ठमुद्दाए मुहं बन्धइ २ त्ता तुसिणीए संचिठ्ठइ ॥ १०१ ॥ तए णं तस्स सोमिलमाहणरिसिस्स पुव्वरत्तावरत्तकालसमयंसि एगे देवे अन्तियं