________________
पा० १३ पढमायणगयचंदो] सुत्तागमे __ता कहं ते चंदमसो वड्डोवड्डी आहितेति वएजा ? ता अट्ठ पंचासीए मुहुत्तसए तीसं च बावढिभागे मुहुत्तस्स, ता दोसिणापक्खाओ अंधयारपक्खमयमाणे चंदे चत्तारि बायालसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रजइ, तंजहापढमाए पढमं भागं बिइयाए बिइयं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमसमए चंदे रत्ते भवइ, अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासा, ता अंधयारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बायाले मुहुत्तसए छायालीसं च बावद्विभागा मुहुत्तस्स जाई चंदे विरज्जइ, तं०-पढमाए पढमं भागं बिइयाए बिइयं भागं जाव पण्णरसीए पण्णरसमं भागं, चरिमे समए चंदे विरत्ते भवइ, अवसेससमए चंदे रत्ते य विरत्ते य भवइ, इयण्णं पुण्णिमासिणी, एत्थ णं दोच्चे पव्वे पुण्णिमासिणी ॥ ७७ ॥ तत्थ खलु इमाओ बावडिं पुण्णिमासिणीओ बावढि अमावासाओ पण्णत्ताओ, बावहिं एए कसिणा रागा, बावडिं एए कसिणा विरागा, एए चउव्वीसे पव्वसए, एए चउव्वीसे कसिणरागविरागसए, जावइया णं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसएणूणगा एवइया परित्ता असंखेजा देसरागविरागसया भवंतीति मक्खाया, ता अमावासाओ णं पुण्णिमासिणी चत्तारि बायाले मुहुत्तसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, ता पुण्णिमासिणीओ णं अमावासा चत्तारि बायाले मुहुत्तसए छत्तालीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, ता अमावासाओ णं अमावासा अट्ठपंचासीए मुहत्तसए तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएज्जा, ता पुण्णिमासिणीओ णं पुण्णिमासिणी अट्ठपंचासीए मुहुत्तसए तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वएजा, एस णं एवइए चंदे मासे एस णं एवइए सगले जुगे ॥ ७८ ॥ ता चंदेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता चोद्दस चउब्भागमंडलाइं चरइ, एगं च चउव्वीससयभागं मंडलस्स, ता आइच्चेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता १४ १४ मंडलाइं चरइ, ता णक्खत्तेणं अद्धमासेणं चंदे कइ मंडलाइं चरइ ? ता तेरस मंडलाई चरइ, तेरस सत्तट्ठिभागं मंडलस्स, तया अवराइं खलु दुवे अट्ठगाइं जाइं चंदे केणइ असामण्णगाइं सयमेव पविद्वित्ता २ चारं चरइ, कयराइं खलु ताई दुवे अट्ठगाइं जाइं चंदे केणइ असामण्णगाइं सयमेव पविद्वित्ता २ चारं चरइ ? ता इमाई खलु ते बे अट्ठगाई जाई चंदे केणइ असामण्णगाइं सयमेव पविट्ठित्ता २ चारं चरइ, तंजहा-णिक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिंतेणं, एयाइं खलु दुवे अठ्ठगाइं जाई चंदे केणइ असामण्णगाइं सयमेव पविट्टित्ता २ चारं चरइ, ता पढमायणगए चंदे