________________
पा० १० पा० २० संवच्छरा] सुत्तागमे
७१५ हत्थेणं वत्थाणीएणं भोचा कजं साधेति, चित्ताहिं मुग्गसूवेणं भोचा कजं साधेति, साइणा फलोइं भोच्चा कजं साधेति, विसाहाहिं आसित्तियाओ भोच्चा कजं साधेति, अणुराहाहिं मिस्साकूर भोच्चा कजं साधेति, जेट्ठाहिं लट्ठिएणं भोच्चा कजं साधेति, मूलेणं मूलगेणं भोच्चा कजं साधेति, पुव्वाहिं आसाढाहिं आमलगं भोच्चा कजं साधेति, उत्तराहिं आसाढाहिं बिल्लफैलेहिं [णिम्मियं] भोच्चा कजं साधेति, अभीइणा पुप्फेहिं [निम्मियं] भोच्चा कजं साधेति, सवणेणं खीरेणं भोच्चा कजं साधेति, धणिवाहिं जूसेणं भोच्चा कजं साधेति, सयभिसयाए तुवराउ भोच्चा कजं साधेति, पुव्वाहिं पुठ्ठवयाहिं कारियल्लएहिं भोच्चा कजं साधेति, उत्तरापुट्ठवयाहिं वंसरोयणं भोच्चा कजं साधेति, रेवईहिं सिंघाडगं भोच्चा कजं साधेति, अस्सिणीहिं तित्तफलं भोच्चा कजं साधेति, भरणीहिं तिलतंडुलयं भोच्चा कजं साधेति ॥ ४९ ॥ दसमस्स पाहुडस्स सत्तरसमं पाहुडपाहुडं समत्तं ॥ १०-१७ ॥ __ता कहं ते चारा आहिताति वएजा ? तत्थ खलु इमे दुविहा चारा पण्णत्ता, तं०-आइञ्चचारा य चंदचारा य, ता कहं ते चंदचारा आहिताति वएज्जा ? ता पंच संवच्छरिए णं जुगे अभीइणक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएइ, सवणे णक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढाणक्खत्ते सत्तसद्विचारे चंदेण सद्धिं जोयं जोएइ । ता कहं ते आइञ्चचारा आहितेति वएजा ? ता पंच संवच्छरिए णं जुगे अभीईणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ, एवं जाव उत्तरासाढाणक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएइ ॥ ५० ॥ दसमस्स पाहुडस्स अट्ठारसमं पाहुडपाहुडं समत्तं ॥ १०-१८॥
ता कहं ते मासा आहिताति वएज्जा? ता एगमेगस्स णं संवच्छरस्स बारस मासा पण्णत्ता, तेसिं च दुविहा णामधेजा पण्णत्ता, तं०-लोइया य लोउत्तरिया य, तत्थ लोइया णामा०, तं०-सावणे भद्दवए आसोए जाव आसाढे, लोउत्तरिया णामा०, तं०-अभिणंदे पइढे य, विजए पीइवद्धणे । सेज्जंसे य सिवे यावि, सिसिरेवि य हेमवं ॥ १॥ णवमे वसंतमासे, दसमे कुसुमसंभवे । एक्कारसमे णिदाहो, वणविरोही य बारसे ॥ २ ॥ ५१ ॥ दसमस्स पाहुडस्स एगूणवीसइमं पाहुडपाहुडं समत्तं ॥ १०-१९॥
ता कहं ते संवच्छरा आहिताति वएज्जा ? ता पंच संवच्छरा आहिताति वएजा, __ १ खाद्यविशेष, २ त्रिफला, ३ खाद्यविशेष, ४ खाद्यविशेष, ५ शाकविशेष, ६ बेलफलका मुरब्बा, ७ गुलकंद, ८ करेले का शाक, ९ वंशलोचन, १० सूखा सिंघाडा, ११ त्रिकुटा सोंठ-काली मिर्च-पीपल ।