________________
६९६
सुत्तागमे
[चंदपण्णत्ती
रसहिं तीसेहिं० छेत्ता, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ. जहण्णए दुवालसमुहुत्ते दिवसे भवइ, एस णं पडमछम्मासे, एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राइदिएणं एगं भागं ओयाए रयणिक्खेत्तस्स णिबुड्ढेत्ता दिवसखेत्तस्स अभिवड्वेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं० छेत्ता, तया णं अट्ठारसमुहुत्ता राई भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरइ तथा णं दोहिं राइदिएहिं दो भाए ओयाए रयणिखेत्तस्स णिवुड्वेत्ता दिवसखेत्तस्स अभिवुड्वेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं० छेत्ता, तया णं अट्ठारसमुहुत्ता राई भवइ चउहिँ एगट्ठिभागमुहुत्तेहिं ऊणा, दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे २ एगमेगेणं राइदिएणं एगमेगं भागं ओयाए रयणिखेत्तस्स णिवुड्डेमाणे २ दिवसखेत्तस्स अभिवड्डमाणे २ सव्वमंतरं मंडलं उवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं एगं तेसीयं भागसयं ओयाए रयणिखेत्तस्स णिवुड्वेत्ता दिवसखेत्तस्स अभिवड्वेत्ता चारं चरइ मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तया णं उत्तमकठ्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवइ, एस णं दोच्चे छम्मासे, एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आइच्चे संवच्छरे, एस णं आइच्चस्स संवच्छरस्स पज्जवसाणे ॥२५॥ छटुं पाहुडं समत्तं ॥६॥
ता के ते सूरियं वरंति आहिताति वएज्जा ? तत्थ खलु इमाओ वीसं पडिवत्तीओ पण्णत्ताओ, तं०-तत्थेगे एवमाहंसु-ता मंदरे णं पव्वए सूरियं वरयइ. आहितेति वएजा एगे एवमाहंसु १, एगे पुण एवमाहंसु-ता मेरू णं पव्वए सूरियं वरइ आहितेति वएजा० २, एवं एएणं अभिलावेणं णेयव्वं जाव पव्वयराए णं पव्वए सूरियं वरयइ आहितेति वएज्जा एगे एवमाहंसु २०, वयं पुण एवं वयामो-ता मंदरेवि पवुच्चइ तहेव जाव पव्वयराएवि पवुच्चइ, ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला सूरियं वरयंति, अदिट्ठावि णं पोग्गला