________________
व० ७ जंबूदीवणामहेऊ] सुत्तागमे
६७१ सव्वग्गेणं प० ? गो० ! तिण्णि छलुत्तरा णिहिरयणसया सव्वग्गेणं प०, जम्बुद्दीवे ६ भंते ! दीवे केवइया णिहिरयणसया परिभोगत्ताए हव्वमागच्छंति ? गो० ! जहण्णपए छत्तीसं उक्कोसपए दोण्णि सत्तरा णिहिरयणसया परिभोगत्ताए हव्वमागच्छति, जम्बुद्दीवे. केवइया पंचिंदियरयणसया सव्वग्गेणं पण्णत्ता ? गो० ! दो दसुत्तरा पंचिंदियरयणसया सव्वग्गेणं पण्णत्ता, जम्बुद्दीवे. जहण्णपए वा उक्कोसपए वा केवइया पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति ? गो० ! जहण्णपए अट्ठावीसं उक्कोसपए दोणि दसुत्तरा पंचिंदियरयणसया परिभोगत्ताए हव्वमागच्छंति, जम्बुद्दीवे णं भन्ते ! दीवे केवइया एगिंदियरयणसया सव्वग्गेणे प० ? गो० ! दो दसुत्तरा एगिदियरयणसया सव्वग्गेणं प०, जम्बुद्दीवे णं भन्ते ! दीवे केवइया एगिदियरयणसया परिभोगत्ताए हव्वमागच्छन्ति ? गो० ! जहण्णपए अट्ठावीसं उक्कोसेणं दोण्णि दसुत्तरा एगिदियरयणसया परिभोगत्ताए हव्वमागच्छंति ॥ १७५ ॥ जम्बुद्दीवे णं भन्ते ! दीवे केवइयं आयामविक्खंभेणं केवइयं परिक्खेवेणं केवइयं उव्वेहेणं केवइयं उर्छ उच्चत्तेणं केवइयं सव्वग्गेणं प० ? गो० ! जम्बुहीवे २ एगं जोयणसयसहस्सं आयामविक्खंभेणं तिण्णि जोयणसयसहस्साइं सोलस य सहस्साइं दोण्णि य सत्तावीसे जोयणसए तिण्णि य कोसे अट्ठावीसं च धणुसयं तेरस य अंगुलाइं अद्धंगुलं च किंचिविसेसाहियं परिक्खेवेणं प०, एगं जोयणसहस्सं उव्वेहेणं णवणउइं जोयणसहस्साइं साइरेगाइं उ8 उच्चत्तेणं साइरेगं जोयणसयसहस्सं सव्वग्गेणं पण्णत्ते ॥ १७६ ॥ जम्बुद्दीवे णं भन्ते ! दीवे किं सासए असासए ? गोयमा ! सिय सासए सिय असासए, से केणटेणं भन्ते ! एवं वुच्चइ-सिय सासए सिय असासए ? गो० ! दव्वट्ठयाए सासए वण्णपजवेहिं गंध० रस० फासपज्जवेहिं असासए, से तेणढेणं गो० ! एवं वुच्चइ-सिय सासए सिय असासए । जम्बुद्दीवे णं भन्ते ! दीवे कालओ केवच्चिरं होइ ? गोयमा ! ण कयावि णासि ण कयावि णत्थि ण कयावि ण भविस्सइ भुविं च भवइ य भविस्सइ य धुवे णिइए सासए अव्वए अवट्ठिए णिच्चे जम्बुद्दीवे दीवे पण्णत्ते इति ॥ १७७ ॥ जम्बुद्दीवे णं भन्ते ! दीवे किं पुढविपरिणाम आउपरिणामे जीवपरिणामे पोग्गलपरिणामे ? गोयमा ! पुढविपरिणामेवि आउपरिणामेवि जीवपरिणामेवि पुग्गलपरिणामेवि । जम्बुद्दीवे णं भन्ते ! दीवे सव्वपाणा सव्वजीवा सव्वभूया सव्वसत्ता पुढविकाइयत्ताए आउकाइयत्ताए तेउकाइयत्ताए वाउकाइयत्ताए वणस्सइकाइयत्ताए उववण्णपुव्वा ? हंता गो० ! असई अदुवा अणंतखुत्तो ॥ १७८ ॥ से केणटेणं भन्ते ! एवं वुच्चइ-जम्बुद्दीवे २ ? गो० ! जम्बुद्दीवे णं दीवे तत्थ २ देसे २ तहिं २ बहवे