________________
सुत्तागमे
६७०
[ जंबुद्दीवपण्णत्ती भोगाई भुंजमाणे विहरित्तए केवलं परियारिड्डीए, णो चेव णं मेहुणवत्तियं । विजया १ वेजयंती २ जयंती ३ अपराजिया ४ सव्वेसिं गहाईणं एयाओ अग्गमहिसीओ, छावत्तरस्सवि गहसयस्स एयाओ अग्गमहिसीओ वत्तव्वाओ, इमाहि गाहाहितिइंगालए १ वियालए २ लोहियंके ३ सणिच्छरे चेव ४ । आहुणिए ५ पाहुणिए ६ कणगसणामा य पंचेव ११॥ १॥ सोमे १२ सहिए १३ आसासणे य १४ कजोवए १५ य कब्बुरए १६ । अयकरए १७ दुंदुभए संखसणामेवि तिण्णेव २०॥ २ ॥ एवं भाणियव्वं जाव भावकेउस्स अग्गमहिसीओत्ति ॥ १७१॥ गाहा-बम्हा विण्हू य वसू वरुणे अय वुड्डौं पूस आस जमे । अग्गि पयावइ सोमे रहे अदिई वहस्सई सप्पे ॥ १॥ पिउ भगअजमसविया तट्ठा वाऊ तहेव इंदग्गी । मित्ते इंदे णिरई आऊ विस्सा य बोद्धव्वे ॥ २ ॥ १७२ ॥ चंदविमाणे णं भंते ! देवाणं केवइयं कालं ठिई पण्णत्ता ? गो० ! जहण्णेणं चउभागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं, चंदविमाणे णं० देवीणं. जहण्णेणं चउभागपलिओवमं उ० अद्धपलिओवमं पण्णासाए वाससहस्सेहिमब्भहियं, सूरविमाणे देवाणं ज० चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससहस्समब्भहियं, सूरविमाणे देवीणं जहण्णेणं चउब्भागपलिओवम उक्कोसेणं अद्धपलिओवमं पंचहिं वाससएहिं अब्भहियं, गहविमाणे देवाणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं, गहविमाणे देवीणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणे देवाणं जहण्णेणं चउभागपलिओवमं उक्कोसेणं अद्धपलिओवमं, णक्खत्तविमाणे देवीणं जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं साहियं चउब्भागपलिओवमं, ताराविमाणे देवाणं जहण्णेणं अट्ठभागपलिओवम उक्कोसेणं चउब्भागपलिओवमं, ताराविमाणदेवीणं जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगं अट्ठभागपलिओवमं ॥ १७३॥ एएसि णं भंते ! चंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गो ! चंदिमसूरिया दुवे तुला सव्वत्थोवा, णक्खत्ता संखेजगुणा, गहा संखेजगुणा, तारारूवा संखेजगुणा इतिः ॥ १७४ ॥ जम्बुद्दीवे णं भन्ते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया तित्थयरा सव्वग्गेणं प० ? गो० ! जहण्णपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पण्णत्ता । जम्बुद्दीवे णं भंते ! दीवे जहण्णपए वा उक्कोसपए वा केवइया चक्कवट्टी सव्वग्गेणं प० ? गो० ! जहण्णपए चत्तारि उक्कोसपए तीसं चकवट्टी सव्वग्गेणं पण्णत्ता इति, बलदेवा तत्तिया चेव जत्तिया चकवट्टी, वासुदेवावि तत्तिया चेवत्ति । जम्बुद्दीवे णं भंते ! दीवे केवइया णिहिरयणा