________________
६६२
सुत्तागमे
[जंबुद्दीवपण्णत्ती
एएसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कइमुहुत्ते चन्देण सद्धिं जोगं जोएइ ? गोयमा ! णव मुहुत्ते सत्तावीसं च सत्तद्विभाए मुहुत्तस्स चन्देण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं अणुगन्तव्वं-अभिइस्स चन्दजोगो सत्तहिँखंडिओ अहोरत्तो । ते टुति णव मुहुत्ता सत्तावीसं कलाओ य ॥ १ ॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्ठा य । एए छण्णक्खत्ता पण्णरसमुहुत्तसंजोगा ॥२॥ तिण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । एए छण्णक्खत्ता पणयालमुहुत्तसंजोगा ॥ ३ ॥ अवसेसा णक्खत्ता पण्णरसवि हुँति तीसइमुहुत्ता । चन्दमि एस जोगो णक्खत्ताणं मुणेयव्वो ॥ ४ ॥ एएसि णं भन्ते ! अट्ठावीसाए णक्खत्ताणं अभिईणक्खत्ते कइ अहोरत्ते सूरेण सद्धिं जोगं जोएइ ? गोयमा ! चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोगं जोएइ, एवं इमाहिं गाहाहिं णेयव्वं-अभिई छच्च मुहुत्ते चत्तारि य केवले अहोरत्ते । सूरेण समं गच्छइ एत्तो सेसाण वोच्छामि ॥ १॥ सयभिसया भरणीओ अद्दा अस्सेस साइ जेट्टा य । वच्चंति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ॥२॥ विण्णेव उत्तराई पुणव्वसू रोहिणी विसाहा य । वच्चंति मुहुत्ते तिण्णि चेव वीसं अहोरत्ते ॥३॥ अवसेसा णक्खत्ता पण्णरंसवि सूरसहगया जंति । बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ॥ ४॥ १६० ॥ कइ णं भन्ते ! कुला कइ उवकुला कइ कुलोवकुला पण्णत्ता ? गोयमा ! बारस कुला बारस उवकुला चत्तारि कुलोवकुला पण्णत्ता, बारस कुला, तंजहा–धणिट्ठाकुलं १ उत्तरभद्दः वयाकुलं २ अस्सिणीकुलं ३ कत्तियाकुलं ४ मिगसिरकुलं ५ पुस्सो कुलं ६ मघाकुलं ७ उत्तरफागुणीकुलं ८ चित्ताकुलं ९ विसाहाकुलं १० मूलो कुलं ११ उत्तरासाढाकुलं १२ । मासाणं परिणामा होति कुला उवकुला उ हेट्ठिमगा। होति पुण कुलोवकुला अभीइसय अद्द अणुराहा ॥ १ ॥ बारस उवकुला, तं०-सवणो उवकुलं १ पुव्वभद्दवया उवकुलं २ रेवई उवकुलं ३ भरणी उवकुलं ४ रोहिणी उवकुलं ५ पुणव्वसू उवकुलं ६ अस्सेसा उवकुलं ७ पुव्वफग्गुणी उवकुलं ८ हत्थो उवकुलं ९ साई उवकुलं १० जेट्ठा उवकुलं ११ पुव्वासाढा उवकुलं १२ । चत्तारि कुलोवकुला, तंजहा-अभिई कुलोवकुला १ सयभिसया कुलोवकुला २ अद्दा कुलोवकुला ३ अणुराहा कुलोवकुला ४ । कइ णं भन्ते ! पुण्णिमाओ कइ अमावासाओ पण्णताओ? गोयमा! बारस पुण्णिमाओ बारस अमावासाओ प०, तं०-साविट्ठी पोट्ठवई आसोई कत्तिगी मग्गसिरी पोसी माही फग्गुणी चेत्ती वइसाही जेट्टामूली आसाढी, साविट्टिणं भन्ते ! पुण्णिमासिं कइ णक्खत्ता जोगं जोएंति ? गोयमा ! तिण्णि णक्खत्ता जोगं जोएंति, तं०-अभिई सवणो धणिट्ठा । पोट्ठवइण्णं भंते !