________________
६४४
सुताग
[ जंबुद्दीवपण्णत्ती
दीवे णउईं महाणईओ भवतीति मक्खायं । जंबुद्दीवेभरहेरवएसु वासेसु कई महाणईओ प० ? गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तं० गंगा सिंधू रत्ता रत्तवई, तत्थ णं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुद्दं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे भरहेरवएस वासेसु छप्पण्णं सलिला सहस्सा भवंतीतिमक्खायं, जंबुद्दीवे णं भंते ! दीवे हेमवयहेरण्णवएसु वासेसु कइ महाणईओ पण्णत्ताओ ? गो० ! चत्तारि महाणईओ पण्णत्ताओ, तंजहा - रोहिया रोहियंसा सुवण्णकूला रुप्पकूला, तत्थ णं एगमेगा महाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरत्थिमपन्चत्थिमेणं लवणसमुहं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे २ हेमवयहेरण्णवएसु वासेसु बारसुत्तरे सलिलासयसहस्से भवतीतिमक्खायं । जंबुद्दीवे णं भंते ! दीवे हरिवासरम्भगवासेसु कइ महाणईओ पण्णत्ताओ ? गोयमा ! चत्तारि महाणईओ पण्णत्ताओ, तंजहा – हरी हरिकंता परकंता णारिकंता, तत्थ णं एगमेगा महाणई छप्पण्णाए २ सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थि - मेणं लवणसमुद्दं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे २ हरिवासरम्मगवासेसु दो चउवीसा सलिलासय सहस्सा भवतीतिमक्खायं, जंबुद्दीवे णं भंते ! दीवे महाविदेहे वासे कइ महाणईओ पण्णत्ताओ ? गोयमा ! दो महाणईओ पण्णत्ताओ, तंजा -सीया य सीओया य, तत्थ णं एगमेगा महाणई पंचहिं २ सलिलासयसहस्सेहिं बत्तीसाए य सलिलासहस्सेहिं समग्गा पुरत्थिमपच्चत्थिमेणं लवणसमुद्दं समप्पेइ, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसद्धिं च सलिलासहस्सा भवन्तीति मक्खायं । जंबुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स दक्खिणेणं केवइया सलिलासयसहस्सा पुरत्थिमपचत्थिमाभिमुहा लवणसमुद्दं समप्पेंति ? गो० ! एगे छण्णउए सलिलासयसहस्से पुरत्थिमपच्चत्थिमाभिमु लवणसमुद्दे समप्पेइ, जंबुद्दीवे णं भंते! दीवे मंदरस्स पव्वयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरत्थिमपच्चत्थिमाभिमुहा लवणसमुहं समप्पेंति ? गो० ! एगे छण्णउए सलिलासयसहस्से पुरत्थिमपच्चत्थिमाभिमुहे जाव समप्पेइ, जंबुद्दीवे णं भंते! दीवे केवइया सलिलासयसहस्सा पुरत्थाभिमुहा लवणसमुहं समप्पेंति ? गोयमा ! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, जंबुद्दीवे णं भंते! दीवे केवइया सलिलासय सहस्सा पच्चत्थिमाभिमुहा लवणसमुद्दं समप्पेंति ? गोयमा ! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेंति, एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोइस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवतीतिमक्खायं ॥ १२५ ॥ छट्ठो वक्खारो समत्तो ॥