________________
सुत्तागमे
व० ५ दामवत्तव्वया] णवत्तियं सकारवत्तियं सम्माणवत्तियं दंसणवत्तियं जिणभत्तिरागेणं अप्पेगइया तं जीयमेयं एवमाइत्तिकटु जाव पाउब्भवंतित्ति । तए णं से सक्के देविंदे देवराया ते वेमाणिए देवे देवीओ य अकालपरिहीणं चेव अंतियं पाउब्भवमाणे पासइ २ त्ता हट्ठ० पालयं णामं आभिओगियं देवं सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! अणेगखम्भसयसण्णिविलृ लीलट्ठियसालभंजियाकलियं ईहामियउसभतुरगणरमगरविहगवालगकिण्णररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्तं खंभुग्गयवइरवेइयापरिगयाभिरामं विजाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालिणीयं रूवगसहस्सकलियं भिसमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयस्वं घण्टावलियमहुरमणहरसरं सुहं कन्तं दरिसणिज्जं णिउणोवियमिसिमिसिंतमणिरयणघंटियाजालपरिक्खित्तं जोयणसहस्सविच्छिण्णं पञ्चजोयणसयमुव्विद्धं सिग्घं तुरियं जइणणिव्वाहि-दिव्वं जाणविमाणं विउव्वाहि २ त्ता एयमाणत्तियं पञ्चप्पिणाहि ।।११५॥ तए णं से पालयदेवे सक्केणं देविंदेणं देवरण्णा एवं वुत्ते समाणे हट्टतुट्ठ जाव वेउव्वियसमुग्घाएणं समोहणित्ता तहेव करेइ इति, तस्स णं दिव्वस्स जाणविमाणस्स तिदिसिं तओ तिसोवाणपडिरूवगा वण्णओ, तेसि णं पडिस्वगाणं पुरओ पत्तेयं २ तोरणा वण्णओ जाव पडिरूवा, तस्स णं जाणविमाणस्स अंतो बहुसमरमणिज्जे भूमिभागे०, से जहाणामए-आलिंगपुक्खरेइ वा जाव दीवियचम्मेइ वा अणेगसंकुकीलगसहस्सवियए आवडपच्चावडसेढिप्पसे ढिसुत्थियसोवत्थियवद्धमाणपूसमाणवमच्छंडगमगरंडगजारमारफुल्लावलिपउमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहिं सउज्जोएहिं णाणाविहपञ्चवण्णेहिं मणीहिं उवसोभिए, तेसि णं मणीणं वण्णे गन्धे फासे य भाणियव्वे जहा रायप्पसेणइजे, तस्स णं भूमिभागस्स बहुमज्झदेसभाए पेच्छाघरमण्डवे अणेगखम्भसयसण्णिविढे वण्णओ जाव पडिरूवे, तस्स उल्लोए पउमलयभत्तिचित्ते जाव सव्वतवणिजमए जाव पडिरूवे, तस्स णं मण्डवस्स बहुसमरमणिजस्स भूमिभागस्स बहुमज्झ देसभागंसि महं एगा मणिपेढिया० अट्ठ जोयणाई आयामविक्खम्भेणं चत्तारि जोयणाई बाहल्लेणं सव्वमणिमई बण्णओ, तीए उवरिं महं एगे सीहासणे वण्णओ, तस्सुवरिं महं एगे विजयदूसे सव्वरयणामए वण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एत्थ णं महं एगे कुम्भिक्के मुत्तादामे, से णं अण्णेहिं तदद्भुच्चत्तप्पमाणमित्तेहिं चउहिं अद्धकुम्भिक्केहि मुत्तादामेहि सव्वओ समन्ता संपरिक्खित्ते, ते णं दामा तवणिज्जलंबूसगा सुवण्णपयरगमण्डिया गाणामणिरयणविविहहारद्धहारउवसोभियसमुदया ईसिं अण्णमण्णमसंपत्ता पुव्वाइएहिं वाएहिं मन्दं २ एइजमाणा जाव निव्वुइकरेणं सद्देणं ते पएसे आपूरेमाणा २