________________
६१०
सुत्तागमे
[ जंबुद्दीवपण्णत्ती
मेयारूवे वण्णावासे प०,तं० - वइरामया मूला रययसुपइट्ठियविडिमा जाव अहियमणणिव्वुइकरी पासाईया दरिसणिज्जा ०, जंबूए णं सुदंसणाए चउद्दिसिं चत्तारि साला प०, तत्थ णं जे से पुरत्थिमिल्ले साले एत्थ णं भवणे पण्णत्ते कोसं आयामेणं एवमेव णवरमित्थ सयणिज्जं सेसेसु पासायवडेंसया सीहासणा य सपरिवारा इति । जम्बू णं० बारसहिं पउमवरवेइयाहिं सव्वओ समन्ता संपरिक्खित्ता, वेइयाणं वण्णओ, जम्बू णं॰ अण्णेणं अट्ठसएणं जम्बूणं तदद्धुच्चत्ताणं सव्वओ समन्ता संपरिक्खित्ता, तासि णं वण्णओ, ताओ णं जम्बूओ छहिं परमवर वेइयाहिं संपरिक्खित्ता, जम्बूए णं सुदंसणाए उत्तरपुरत्थिमेणं उत्तरेणं उत्तरपच्चत्थिमेणं एत्थ अणाढयस्स देवस्स चउन्हं सामाणियसाहस्सीणं चत्तारि जम्बूसाहस्सीओ पण्णत्ताओ, तीसे णं पुरत्थिमेणं चउण्हं अग्गमहिसीणं चत्तारि जम्बूओ पण्णत्ताओ, - दाहिणपुरत्थिमे दक्खिणेण तह अवरदक्खिणं च । अट्ठ दस बारसेव य भवन्ति जम्बूसहस्साइं ॥ १ ॥ अणियाहिवाण पञ्चत्थिमेण सत्तेव होंति जम्बूओ । सोलस साहस्सीओ चउद्दिर्सि आयरक्खाणं ॥ २ ॥ जम्बू णं० तिहिं सइएहिं वणसंडेहिं सव्वओ समन्ता संप - रिक्खित्ता, जम्बूए णं० पुरत्थिमेणं पण्णासं जोयणाई पढमं वणसंडं ओगाहित्ता एत्थ णं भवणे पण्णत्ते को आयामेणं सो चेव वण्णओ सयणिजं च, एवं सेसा सुवि दिसासु भवणा, जम्बूए णं० उत्तरपुरत्थिमेणं पढमं वणसण्डं पण्णासं जोयणाईं ओगाहित्ता एत्थ णं चत्तारि पुक्खरिणीओ पण्णत्ताओ, तंजहा - पउमा १ पउमप्पभा २ कुमुया ३ कुमुयप्पभा ४, ताओ णं कोसं आयामेणं अद्धकोसं विक्खम्भे पञ्चधणुसयाई उव्वेहेणं वण्णओ, तासि णं मज्झे पासायवडेंसगा कोसं आयामेणं अद्धकोसं विक्खम्भेणं देसूणं कोसं उङ्कं उच्चत्तेणं वण्णओ सीहासणा सपरिवारा, एवं सेसासु विदिसासु, गाहा - पउमा पउमप्पभा चेव, कुमुया कुमुयप्पहा । उप्पलगुम्मा णलिणा, उप्पला उप्पलुज्जला ॥ १ ॥ भिंगा भिंगप्पभा चेव, अंजणा कज्जलप्पभा । सिरिकंता सिरिमहिया, सिरिचंदा चेव सिरिणिलया ॥ २ ॥ जम्बूए ० पुरथिमिलस्स भवणस्स उत्तरेणं उत्तरपुरत्थिमिलस्स पासायवडेंसगस्स दक्खिणं एत्थ णं कूडे पण्णत्ते अट्ठ जोयणाई उड्डुं उच्चत्तेणं दो जोयणाई उव्वेहेणं मूले अट्ठ जोयणाई आयामविक्खम्भेणं बहुमज्झदेसभाए छ जोयणाई आयामविक्खम्भेणं उवरिं चत्तारि जोयणाई आयामविक्खम्भेणं- पणवीसद्वारस बारसेव मूले य मज्झि उवरिं च । सविसेसाई परिरओ कूडस्स इमस्स बोद्धव्वो ॥ १ ॥ मूले विच्छिण्णे मज्झे संखित्ते उवरिं तणुए सव्वकणगामए अच्छे ० वेइयावणसंडवण्णओ, एवं सावि कूड इति । जम्बू णं सुदंसणाए दुवालस णामधेज्जा प०, तं० - सुदंसणा १ अमोहा