________________
व० ४ जंबूसुदंसणावण्णओ]
सुत्तागमे
अभिसेयसभाए बहु आभिसेक्के भंडे, अलंकारियसभाए बहु अलंकारियभंडे चिठ्ठइ, ववसायसभासु पुत्थयरयणा, गंदा पुक्खरिणीओत्ति,-उववाओ जमगाणं अभिसेयविहूसणा य ववसाओ । अवरं च सुहम्मगमो जहा य परिवारणाइड्डी ॥१॥ जावइयंमि पमाणंमि हुँति जमगाओं णीलवंताओ । तावइयमन्तरं खलु जमगदहाणं दहाणं च ॥ २॥ ८८ ॥ कहि णं भन्ते! उत्तरकुराए २ णीलवन्तद्दहे णामं दहे पण्णत्ते ? गोयमा ! जमगाणं० दक्षिणिलाओ चरिमन्ताओ अट्ठसए चोत्तीसे चत्तारि य सत्तभाए जोयणस्स अबाहाए सीयाए महाणईए बहुमज्झदेसभाए एत्थ णं णीलवन्तद्दहे णामं दहे पण्णत्ते, दाहिणउत्तरायए पाईणपडीणविच्छिण्णे जहेव पउमद्दहे तहेव वण्णओ णेयव्वो, णाणत्तं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ते, णीलवन्ते णामं णागकुमारे देवे सेसं तं चेव णेयव्वं, णीलवन्तद्दहस्स पुव्वावरे पासे दस २ जोयणाइं अबाहाए एत्थ णं वीसं कंचणगपव्वया पण्णत्ता, एगं जोयणसयं उझे उच्चत्तेणं-मूलंमि जोयणसयं पण्णत्तरि जोयणाई मज्झमि । उवरितले कंचणगा यण्णासं जोयणा हुंति ॥१॥ मूलंमि तिण्णि सोले सत्तत्तीसाइं दुण्णि मज्झमि । अट्ठावण्णं च सयं उवरितले परिरओ होइ ॥ २ ॥ पढमित्थ नीलवन्तो १ बिइओ उत्तरकुरू २ मुणेयव्वो। चंदद्दहोत्थ तइओ ३ एरावय ४ मालवन्तो य ५ ॥ ३ ॥ एवं वण्णओ अट्ठो पमाणं पलिओवमट्ठिइया देवा ॥ ८९ ॥ कहि णं भन्ते ! उत्तरकुराए २ जम्बूपेढे णामं पेढे पण्णत्ते ? गोयमा ! णीलवन्तस्स वासहरपव्वयस्स दक्खिणेणं मन्दरस्स० उत्तरेणं मालवन्तस्स वक्खारपव्वयस्स पञ्चत्थिमेणं सीयाए महाणईए पुरथिमिल्ले कूले एत्थ णं उत्तरकुराए कुराए जम्बूपेढे णामं पेढे पण्णत्ते पञ्च जोयणसयाइं आयामविक्खम्भेणं पण्णरस एक्कासीयाई जोयणसयाई किंचिविसेसाहियाई परिक्खेवेणं बहुमज्झदेसभाए बारस जोयणाइं बाहल्लेणं तयणन्तरं च णं मायाए २ पएसपरिहाणीए परिहायमाणे २ सव्वेसु णं चरिमपेरंतेसु दो दो माउयाई बाहल्लेणं सव्वजम्बूणयामए अच्छे०, से णं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समन्ता संपरिक्खित्ते दुहंपि वण्णओ, तस्स णं जम्बूपेढस्स चउद्दिसि एए चत्तारि तिसोवाणपडिरूवगा पण्णत्ता वण्णओ जाव तोरणाइं, तस्स णं जम्बूपेढस्स बहुमज्झदेसभाए एत्थ णं मणिपेढिया पण्णत्ता अट्ठजोयणाइं आयामविक्खम्भेणं चत्तारि जोयणाइं बाहल्लेणं, तीसे णं मणिपेढियाए उप्पि एत्थ णं जम्बूसुदंसणा पण्णत्ता अट्ठ जोयगाई उद्धं उच्चत्तेणं अद्धजोयणं उव्वेहेणं, तीसे णं खंधो दो जोयणाई उड्ढ उच्चत्तेणं अद्धजोयणं बाहल्लेणं, तीसे णं साला छ जोयणाई उई उच्चत्तेणं बहुमज्झदेसभाए अट्ठ जोयणाई आयामविक्खंभेणं साइरेगाइं अट्ठ जोयणाई सव्वग्गेणं, तीसे णं अय
३९ सुत्ता