________________
६०२
सुत्तागमे
[जंबुद्दीवपण्णत्ती
हरिवासे वासे वियडावई णामं वट्टवेयड्डपव्वए पण्णत्ते ? गो० ! हरीए महाणईए पञ्चत्थिमेणं हरिकंताए महाणईए पुरत्थिमेणं हरिवासस्स २ बहुमज्झदेसभाए एत्थ णं वियडावई णामं वट्टवेयडपव्वए पण्णत्ते, एवं जो चेव सद्दावइस्स विक्खंभुच्चत्तु वेहपरिक्खेवसंठाण वण्णावासो य सो चेव वियडावइस्सवि भाणियव्वो, णवरं अरुणो देवो पउमाई जाव वियडावइवण्णाभाई अरुणे य इत्थ देवे महिड्डिए एवं जाव दाहिगेणं रायहाणी णेयव्वा, से केणटेणं भन्ते ! एवं वुच्चइ-हरिवासे हरिवासे ? गोयमा ! हरिवासे णं वासे मणुया अरुणा अरुणोभासा सेया णं संखदलसण्णिगासा हरिवासे य इत्थ देवे महिड्डिए जाव पलिओवमट्ठिइए परिवसइ, से तेणढेणं गोयमा! एवं वुच्चइ... ॥ ८२॥ कहि णं भन्ते ! जम्बुद्दीवे २ णिसहे णामं वासहरपव्वए पण्णत्ते? गोयमा ! महाविदेहस्स वासस्स दक्खिणेणं हरिवासस्स उत्तरेणं पुरत्थिमलवणसमुदस्स पच्चत्थिमेणं पचत्थिमलवणसमुदस्स पुरथिमेणं एत्थ णं जम्बुद्दीवे दीवे णिसहे णाम वासहरपव्वए पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे दुहा लवणसमुदं पुढे पुरथिमिल्लाए जाव पुढे पञ्चस्थिमिल्लाए जाव पुढे चत्तारि जोयणसयाई उद्धं उच्चत्तेणं चत्तारि गाउयसयाइं उव्वेहेणं सोलस जोयणसहस्साइं अट्ठ य बायाले जोयणसए दोण्णि य एगूणवीसइभाए जोयणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपचत्थिमेणं वीसं जोयणसहस्साई एगं च पणटुं जोयणसयं दुण्णि य एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्स जीवा उत्तरेणं जाव चउणवइं जोयणसहस्साई एगं च छप्पण्णं जोयणसयं दुणि य एगूणवीसइभाए जोयणस्स आयामेणंति, तस्स धणुं दाहिणेणं एगं जोयणसयसहस्सं चउवीसं च जोयणसहस्साइं तिण्णि य छायाले जोयणसए णव य एगूणवीसइभाए जोयणस्स परिक्खेवेणं रुयगसंठाणसंठिए सव्वतवणिजमए अच्छे०, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं जाव संपरिक्खित्ते, णिसहस्स णं वासहरपव्वयस्स उप्पिं बहुसमरमणिजे भूमिभागे पण्णत्ते जाव आसयंति सयंति..., तस्स णं बहुसमरमाणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे तिगिंछिद्दहे णामं दहे पण्णत्ते, पाईणपडीणायए उदीणदाहिणविच्छिण्णे चत्तारि जोयणसहस्साई आयामेणं दो जोयणसहस्साई विक्खंभेणं दस जोयणाई उव्वेहेणं अच्छे सण्हे रययामयकूले०, तस्स णं तिगिच्छिद्दहस्स चउद्दिसिं चत्तारि तिसोवाणपडिरूवगा प० एवं जाव आयामविक्खम्भविहूणा जा चेव महापउमद्दहस्स वत्तव्वया सा चेव तिगिंछिद्दहस्सवि वत्तव्वया तं चेव पउमद्दहप्पमाणं अट्ठो जाव तिगिंछिवण्णाई, धिई य इत्थ देवी पलिओवमट्ठिइया परिवसइ, से तेणटेणं गोयमा ! एवं वुच्चइ-तिगिंछिद्दहे तिगिंछिद्दहे ॥८३॥ तस्स णं तिगिछिद्दहस्स दक्खिणिल्लेणं तोरणेणं हरिमहाणई पवूढा समाणी सत्त