________________
व० ४ हरिवास० वि० पुच्छा] सुत्तागमे मवरवेइयाए एगेण य वणसंडेणं जाव संपरिक्खित्ते वण्णओ भाणियव्वोत्ति, पमाणं च सयणिज्जं च अट्ठो य भाणियव्वो। तस्स णं हरिकंतप्पवायकुण्डस्स उत्तरिल्लेणं तोरणेणं जाव पवूढा समाणी हरिवस्सं वासं एजेमाणी २ वियडावई वट्टवेयई जोयणेणं असंपत्ता पच्चत्थाभिमुही आवत्ता समाणी हरिवासं दुहा विभयमाणी २ छप्पण्णाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पञ्चत्थिमेणं लवणसमुई समप्पेइ, हरिकंता णं महाणई पवहे पणवीसं जोयणाई विक्खम्भेणं अद्धजोयणं उव्वेहेणं तयणंतरं च णं मायाए २ परिवड्डमाणी २ मुहमूले अड्डाइजाइं जोयणसयाई विक्खम्भेणं पञ्च जोयणाई उव्वेहेणं, उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता ॥ ८०॥ महाहिमवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा प० ? गो० ! अट्ठ कूडा प०, तं०-सिद्धकूडे १ महाहिमवन्तकूडे २ हेमवयकूडे ३ रोहियकूडे ४ हिरिकूडे ५ हरिकंतकूडे ६ हरिवासकूडे ७ वेरुलियकूडे ८, एवं चुल्लहिमवंतकूडाणं जा चेव वत्तव्वया सच्चेव णेयव्वा, से केणटेणं भन्ते ! एवं वुच्चइ-महाहिमवंते वासहरपव्वए २ ? गोयमा ! महाहिमवंते णं वासहरपव्वए चुलहिमवंतं वासहरपव्वयं पणिहाय आयामुच्चत्तुव्वेहविक्खम्भपरिक्खेवेणं महंततराए चेव दीहतराए चेव, महाहिमवंते य इत्थ देवे महिड्डिए जाव पलिओवमट्टिइए परिवसइ ...॥ ८१ ॥ कहि णं भन्ते ! जम्बुद्दीवे दीवे हरिवासे णामं वासे प०? गो० ! णिसहस्स वासहरपव्वयस्स दक्खिणेणं महाहिमवन्तवासहरपव्वयस्स उत्तरेणं पुरथिमलवणसमुहस्स पञ्चत्थिमेणं पच्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जम्बुद्दीवे २ हरिवासे णामं वासे पण्णत्ते एवं जाव पञ्चत्थिमिल्लाए कोडीए पञ्चस्थिमिलं लवणसमुइं पुढे अट्ठ जोयणसहस्साइं चत्तारि य एगवीसे जोयणसए एगं च एगूणवीसइभागं जोयणस्स विक्खम्भेणं, तस्स बाहा पुरथिमपच्चत्थिमेणं तेरस जोयणसहस्साई तिण्णि य एगसटे जोयणसए छच्च एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणंति, तस्स जीवा उत्तरेणं पाईणपडीणायया दुहा लवणसमुदं पुट्ठा पुरथिमिल्लाए कोडीए पुरथिमिलं जाव लवणसमुदं पुट्ठा तेवत्तरि जोयणसहस्साइं णव य एगुत्तरे जोयणसए सत्तरस य एगूणवीसइभाए जोयणस्स अद्धभागं च आयामेणं, तस्स धणुं दाहिणेणं चउरासीइं जोयणसहस्साइं सोलस जोयणाई चत्तारि एगूणवीसइभाए जोयणस्स परिक्खेवेणं । हरिवासस्स णं भन्ते ! वासस्स केरिसए आगारभावपडोयारे प०? गोयमा ! बहुसमरमणिज्जे भूमिभागे पण्णत्ते जाव मणीहिं तणेहि य उवसोभिए एवं मणीणं तणाण य वण्णो गन्धो फासो सद्दो भाणियव्वो, हरिवासे णं० तत्थ २ देसे २ तहिं २ बहवे खुड्डाखुड्डियाओ एवं जो सुसमाए अणुभावो सो चेव अपरिसेसो वत्तव्वो । कहिं णं भन्ते !.