________________
सुत्तागमे
५९६
[जंबुद्दीवपण्णत्ती संपरिक्खित्ता वेइयावणसंडवण्णओ भाणियब्वो, एवं सिंधूएवि णेयव्वं जाव तस्स णं पउमदहस्स पञ्चत्थिमिल्लेणं तोरणेणं सिंधुआवत्तणकूडे दाहिणाभिमुही सिंधुप्पवायकुंडं सिंधुद्दीवो अट्ठो सो चेव जाव अहेतिमिसगुहाए वेयड्डपव्वयं दालइत्ता पञ्चत्थिमाभिमुही आवत्ता समाणा चोद्दससलिला अहे जगई पञ्चत्थिमेणं लवणसमुह जाव समप्पेइ, सेसं तं चेव । तस्स णं पउमदहस्स उत्तरिल्लेणं तोरणेणं रोहियंसा महाणई पवूढा समाणी दोण्णि छावत्तरे जोयणसए छच्च एगूणवीसइभाए जोयणस्स उत्तराभिमुही पव्वएणं गंता महया घडमुहपवित्तिएणं मुत्तावलिहारसंठिएणं साइरेगजोयणसइएणं पवाएणं पवडइ, रोहियंसा णामं महाणई जओ पवडइ एत्थ णं महं एगा जिब्भिया पण्णत्ता, सा णं जिब्भिया जोयणं आयामेणं अद्धतेरसजोयणाई विक्खंभेणं कोसं बाहल्लेणं मगरमुहविउट्ठसंठाणसंठिया सव्ववइरामई अच्छा०, रोहियंसा महाणई जहिं पवडइ एत्थ णं महं एगे रोहियंसापवायकुण्डे णामं कुण्डे पण्णत्ते सवीसं जोयणसयं आयामविक्खंभेणं तिण्णि असीए जोयणसए किंचिविसेसूणे परिक्खेवेणं दसजोयणाई उव्वेहेणं अच्छे कुंडवण्णओ जाव तोरणा, तस्स णं रोहियंसापवायकुंडस्स बहुमज्झदेसभाए एत्थ णं महं एगे रोहियंसा णामं दीवे पण्णत्ते सोलस जोयणाई आयामविक्खंभेणं साइरेगाइं पण्णासं जोयणाइं परिक्खेवेणं दो कोसे ऊसिए जलंताओ सव्वरयणामए अच्छे सण्हे सेसं तं चेव जाव भवणं अट्ठो य भाणियव्वो, तस्स णं रोहियंसप्पवायकुंडस्स उत्तरिफ्लेणं तोरणेणं रोहियंसा महाणई पवूढा समाणी हेमवयं वासं एज्जेमाणी २ चउद्दसहिं सलिलासहस्सेहिं आपूरेमाणी २ सद्दावइवट्टवेयड्पवयं अद्धजोयणेणं असंपत्ता समाणी पच्चत्थाभिमुही आवत्ता समाणी हेमवयं वासं दुहा विभयमाणी २ अट्ठावीसाए सलिलासहस्सेहिं समग्गा अहे जगई दालइत्ता पञ्चत्थिमेणं लवणसमुई समप्पेइ, रोहियंसा णं० पवहे अद्धतेरसजोयणाई विक्खंभेणं कोसं उव्वेहेणं तयणंतरं च णं मायाए २ परिवड्डमाणी २ मुहमूले पणवीसं जोयणसयं विक्खंभेणं अड्डाइजाइं जोयणाइं उव्वेहेणं उभओ पासिं दोहिं पउमवरवेइयाहिं दोहि य वणसंडेहिं संपरिक्खित्ता ॥ ७४ ॥ चुलहिमवन्ते णं भन्ते ! वासहरपव्वए कइ कूडा प० ? गोयमा ! इक्कारस कूडा प०, तं०सिद्धकूडे १ चुल्लहिमवन्तकूडे २ भरहकूडे ३ इलादेवीकूडे ४ गंगादेवीकूडे ५ सिरिकूडे ६ रोहियंसकूडे ७ सिन्धुदेवीकूडे ८ सुरदेवीकूडे ९ हेमवयकूडे १० वेसमणकूडे ११ । कहि णं भन्ते ! चुल्लहिमवन्ते वासहरपव्वए सिद्धकूडे णामं कूडे प० ? गोयमा ! पुरच्छिमलवणसमुदस्स पच्चत्थिमेणं चुल्लहिमवन्तकूडस्स पुरथिमेणं एत्थ णं सिद्धकूडे णामं कूडे पण्णत्ते पंच जोयणसयाइं उ8 उच्चत्तेणं मूले पंच जोय