________________
च० ३ भरह० ]
सुत्तागमे
विणीयं रायहाणिं अणुप्पयाहिणीकरेमाणा २ जेणेव अभिसेयमंडवे जेणेव भरहे राया तेणेव उवागच्छंत २ त्ता तं महत्थं महग्घं महरिहं महारायाभिसेयं उववेंति, तए णं तं भरहं रायाणं बत्तीसं रायसहस्सा सोभणंसि तिहिकरण दिवसणक्खत्तमुहुत्तंसि उत्तरपोट्ठवयाविजयंसि तेहिं साभाविएहि य उत्तरवेउव्विएहि य वरकमलपइट्ठाणेहिं सुरभिवरवारिपडिपुण्णेहिं जाव महया महया रायाभिसेएणं अभिसिंचंति, अभिसेओ जहा विजयस्स, अभिसिंचित्ता पत्तेयं २ जाव अंजलिं कट्टु ताहिं इट्ठाहिं जहा पविसंतस्स॰ भणिया जाव विहराहित्तिकट्टु जयजयसद्दं परंजंति । तए णं तं भरहं रायाणं सेणावइरयणे जाव पुरोहियरयणे तिण्णि य सट्टा सूयसया अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे जाव सत्थवाहप्पभिइओ एवं चेव अभिसिंचंति तेहिं वरकमलपइट्ठाणेहिं तहेव जाव अभिधुणंति य सोलस देवसहस्सा एवं चेव णवरं पम्हलसुकुमालाए जाव मउडं पिणद्धेति, तयणंतरं च णं दद्दरमलयसुगंधिएहिं गंधेहिं गायाईं अब्भुक्खेंति दिव्वं च सुमणोदामं पिणद्धेति, किं बहुणा ?, गंठिमवेढिम जाव बिभूसियं करेंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसिंचिए समाणे कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! हत्थि - खंधवरगया विणीयाए रायहाणीए सिंघाडगतिगचउक्कचच्चर जाव महापहपहेसु महया २ सद्देणं उग्घोसेमाणा २ उस्सुक्कं उक्करं उकिडं अदिजं अमिजं अभडप्पवेसं अदंडकोदंडिमं जाव सपुरजणजाणवयं दुबालससंवच्छरियं पमोयं घोसेह २त्ता ममेयमाणत्तियं पञ्चपिणहत्ति, तए णं ते कोडुंबियपुरिसा भरहेणं रण्णा एवं वृत्ता समाणा हट्टतुट्ठचित्तमाणंदिया पीइमणा० हरिसवसविसप्पमाणहियया विणएणं वयणं पडिसुर्णेति २ त्ता खिप्पामेव हत्थिखंधवरगया जाव घोसेंति २ त्ता एयमाणत्तियं पञ्चप्पिणंति, तए णं से भरहे राया महया २ रायाभिसेएणं अभिसित्ते समाणे सीहासणाओ अब्भुट्ठेइ २ ता इत्थिरयणेणं जाव णाडगसहस्सेहिं सद्धिं संपरिवुडे अभिसेयपेढाओ पुरत्थिमिलेणं तिसोवाणपडिरूवएणं पचोरुहइ २ त्ता अभिसेयमंडवाओ पडिणिक्खमइ २ ता जेणेव आभिसेक्वे हत्थिरयणे तेणेव उवागच्छइ २ त्ता अंजणगिरिकूडसण्णिभं गयवई जाव दुरूढे, तए णं तस्स भरहस्स रण्णो बत्तीसं रायसहस्सा अभिसेयपेढाओ उत्तरिल्लेणं तिसोवाणपडिरूवएणं पञ्चोरुहंति, तए णं तस्स भरहस्स रण्णो सेणावइरयणे जाव सत्थवाहप्पभिइओ अभिसेयपेढाओ दाहिणिल्लेणं तिसोवाणपडिरूवएणं पचोरुहंति, तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थियणं दुरूढस्स समाणस्स इमे अमंगलगा पुरओ जाव संपट्ठिया, जोऽविय अइगच्छमाणस्स गमो पढमो कुबेरावसाणो सो चेव इहंपि कमो सकारजढो णेयव्वो जाव कुबेरोव्व देवराया
५८९