________________
व० ३ आ० सीहासणविउव्वणा] सुत्तागमे
५८७ उवणञ्चिजमाणे २ उवगिजमाणे २ महया जाव भुंजमाणे विहरइ ॥ ६७ ॥ तए णं तस्स भरहस्स रण्णो अण्णया कयाइ रजधुरं चिंतेमाणस्स इमेयारूवे जाव समुप्पज्जित्था-अभिजिए णं मए णियगबलवीरियपुरिसक्कारपरकमेण चुल्लहिमवंतगिरिसागरमेराए केवलकप्पे भरहे वासे तं सेयं खलु मे अप्पाणं महया २ रायाभिसेएणं अभिसेएणं अभिसिंचावित्तएत्तिकडे एवं संपेहेइ २ त्ता कलं पाउप्पभायाए जाव जलंते जेणेव मजणघरे जाव पडिणिक्खमइ २ त्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सीहासणे तेणेव उवागच्छइ २ त्ता सीहासणवरगए पुरत्याभिमुहे णिसीयइ णिसीइत्ता सोलस देवसहस्से बत्तीसं रायवरसहस्से सेणावइरयणे जाव पुरोहियरयणे तिणि सढे सूयसए अट्ठारस सेणिप्पसेणीओ अण्णे य बहवे राईसरतलवर जाव सत्यवाहप्पभियओ सद्दावेइ २ त्ता एवं वयासी-अभिजिए णं देवाणुप्पिया ! मए णियगबलवीरिय जाव केवलकप्पे भरहे वासे तं तुब्मे णं देवाणुप्पिया ! ममं महयारायाभिसेयं वियरह, तए णं ते सोलस देवसहस्सा जाव पभिइओ भरहेणं रण्णा एवं वुत्ता समाणा हतुह० करयल० मत्थए अंजलिं कडे भरहस्स रण्णो एयमहें सम्मं विणएणं पडिसुणेति, तए णं से भरहे राया जेणेव पोसहसाला तेणेव उवागच्छइ २ त्ता जाव अट्ठमभत्तिए पडिजागरमाणे २ विहरइ, तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि आभिओगिए देवे सद्दावेइ २ त्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! विणीयाए रायहाणीए उत्तरपुरच्छिमे दिसीभाए एगं महं अभिसेयमण्डवं विउव्वेह २ त्ता मम एयमाणत्तियं पञ्चप्पिणह, तए णं ते आभिओगा देवा भरहेणं रण्णा एवं वुत्ता समाणा हट्टतुट्ठ जाव एवं सामित्ति आणाए विणएणं वयणं पडिसुणेति पडिसुणित्ता विणीयाए रायहाणीए उत्तरपुरत्थिमं दिसीभागं अवक्कमति २ त्ता वेउव्वियसमुग्घाएणं समोहणंति २ त्ता संखिज्जाई जोयणाई दंडं णिसिरंति, तंजहा-रयणाणं जाव रिट्ठाणं अहाबायरे पुग्गले परिसाडेंति २ त्ता अहासुहुमे पुग्गले परियादियंति २ ता दुचंपि वेउब्वियसमुग्घाएणं जाव समोहणंति २ त्ता बहुसमरमणि भूमिभागं विउव्वंति से जहाणामए-आलिंगपुक्खरेइ वा०, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेयमण्डवं विउव्वंति अणेगखंभसयसण्णिविढे जाव गंधवट्टिभूयं पेच्छाघरमंडववण्णगोत्ति, तस्स णं अभिसेयमंडवस्स बहुमज्झदेसभाए एत्थ णं महं एगं अभिसेयपेढं विउव्वंति अच्छं सण्हं०, तस्स णं अभिसेयपेढस्स तिदिसिं तओ तिसोवाणपडिरूवए विउव्वंति, तेसि णं तिसोवाणपडिरूवगाणं अयमेयारूवे वण्णावासे पण्णत्ते जाव तोरणा, तस्स णं अभिसेयपेढस्स बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं