________________
सुत्तागमे
५८४
[जंबुद्दीवपण्णत्ती ओअवेहि २ ता एयमाणत्तियं पञ्चप्पिणाहित्ति । तए णं से सुसेणे तं चेव पव्ववण्णियं भाणियव्वं जाव ओअवित्ता तमाणत्तियं पञ्चप्पिणइ पडिविसजेइ जाव भोगभोगाइं भुंजमाणे विहरइ । तए णं से दिव्वे चकरयणे अन्नया कयाइ आउहघरसालाओ पडिणिक्खमइ २ ता अंतलिक्खपडिवण्णे जक्खसहस्ससंपरिखुडे दिव्वतुडिय जाव आपूरेते चेव० विजयक्खंधावारणिवेसं मज्झंमज्झेणं णिग्गच्छइ० दाहिणपञ्चत्थिमं दिसिं विणीयं रायहाणिं अभिमुहे पयाए यावि होत्था । तए णं से भरहे राया जाव पासइ २ त्ता हतुट्ठ जाव कोडुंबियपुरिसे सद्दावेइ २ त्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेकं जाव पञ्चप्पिणंति ॥ ६६ ॥ तए णं से भरहे राया अज्जियरज्जो णिजियसत्तू उप्पण्णसमत्तरयणे चक्करयणप्पहाणे णवणिहिवई समिद्धकोसे बत्तीसरायवरसहस्साणुयायमग्गे सट्ठीए वरिससहस्सेहिं केवलकप्पं भरहं वासं ओअवेइ ओअवेत्ता कोडुंबियपुरिसे सद्दावेइ २ ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! आभिसेकं हत्थिरयणं हयगयरह तहेव जाव अंजणगिरिकूडसण्णिभं गयवइं णरवई दुरूढे । तए णं तस्स भरहस्स रण्णो आभिसेक्कं हत्थिरयणं दुरूढस्स समाणस्स इमे अट्ठमंगलगा पुरओ अहाणुपुव्वीए संपट्ठिया, तंजहा-सोत्थियसिरिवच्छ जाव दप्पणे, तयणंतरं च णं पुण्णकलस-- भिंगार दिव्वा य छत्तपडागा जाव संपट्ठिया, तयणंतरं च णं वेरुलियभिसंतविमलदंडं जाव अहाणुपुव्वीए संपढ़ियं, तयणंतरं च णं सत्त एगिंदियरयणा पुरओ अहाणुपुवीए संपट्ठिया, तं०- चक्करयणे १ छत्तरयणे २ चम्मरयणे ३ दंडरयणे ४ असिरयणे ५ मणिरयणे ६ कागणिरयणे ७, तयणंतरं च णं णव महाणिहओ पुरओ अहाणुपुव्वीए संपट्ठिया, तंजहा—णेसप्पे पंडुयए जाव संखे, तयणंतरं च णं सोलस देवसहस्सा पुरी अहाणुपुवीए संपट्ठिया, तयणंतरं च णं बत्तीसं रायवरसहस्सा पुरओ अहाणुपुवीए संपट्ठिया, तयणंतरं च णं सेणावइरयणे पुरओ अहा-- णुपुवीए संपट्ठिए, एवं गाहावइरयणे वड्डइरयणे पुरोहियरयणे, तयणंतरं च णं इत्थिरयणे पुरओ अहाणुपुव्वीए०, तयणंतरं च णं बत्तीसं उडुकल्लाणियासहस्सा पुरओ अहाणुपुव्वीए०, तयणंतरं च णं बत्तीसं जणवयकल्लाणियासहस्सा पुरओ अहाणुपुव्वीए०, तयणंतरं च णं बत्तीसं बत्तीसइबद्धा णाडगसहस्सा पुरओ अहाणुपुवीए०, तयणंतरं च णं तिण्णि सट्टा सूयसया पुरओ अहाणुपुवीए०, तयणंतरं च णं अट्ठारस सेणिप्पसेणीओ पुरओ०, तयणंतरं च णं चउरासीइं आससयसहस्सा पुरओ०, तयणंतरं च णं चउरासीई हत्यिसयसहस्सा पुरओ अहाणुपुव्वीए०, तयणंतरं च णं चउरासीइं रहसयसहस्सा पुरओ अहाणुपुव्वीए०,. तयणंतरं च