________________
व० ३ भ० सु० गंगा०आणा] सुत्तागमे
५८३ चक्करयणदेसियमग्गे जाव खंडगप्पवायगुहाओ दक्खिणिल्लेणं दारेणं णीणेइ ससिव्व मेहंधयारणिवहाओ ॥६५॥ तए णं से भरहे राया गंगाए महाणईए पचत्थिमिल्ले कूले दुवालसजोयणायाम णवजोयणविच्छिण्णं जाव विजयक्खंधावारणिवेसं करेइ, अवसिढें तं चेव जाव णिहिरयणाणं अट्ठमभत्तं पगिण्हइ, तए णं से भरहे राया पोसहसालाए जाव णिहिरयणे मणसि करेमाणे करेमाणे चिठ्ठइ, तस्स य अपरिमियरत्तरयणा धुयमक्खयमव्वया सदेवा लोकोपचयंकरा उवगया णव णिहओ लोगविस्सुयजसा, तंजहा–णेसप्पे १ पंडुयए २ पिंगलए ३ सव्वरयण ४ महपउमे ५। काले ६ य महाकाले ७ माणवगे महाणिही ८ संखे ९ ॥ १ ॥णेसप्पंमि णिवेसा गामागरणगरपट्टणाणं च । दोणमुहमडंबाणं खंधावारावणगिहाणं ॥ १ ॥ गणियस्स य उप्पत्ती माणुम्माणस्स जं पमाणं च । धण्णस्स य बीयाण य उप्पत्ती पंडुए भणिया ॥ २॥ सव्वा आभरणविही पुरिसाणं जा य होइ महिलाणं । आसाण य हत्थीण य पिंगलगणिहिंमि सा भणिया ॥३॥ रयणाई सव्वरयणे चउदसवि वराइं चक्कवट्टिस्स । उप्पजते एगिदियाई पंचिंदियाई च ॥ ४ ॥ वत्थाण य उप्पत्ती णिप्फत्ती चेव सव्वभत्तीणं । रंगाण य धोव्वाण य सव्वाएसा महापउमे ॥ ५॥ काले कालण्णाणं सव्वपुराणं च तिसुवि वंसेसु । सिप्पसयं कम्माणि य तिणि पयाए हियकराणि ॥ ६॥ लोहस्स य उप्पत्ती होइ महाकालि आगराणं च । रुप्पस्स सुवण्णस्स य मणिमुत्तसिलप्पवालाणं ॥ ७ ॥ जोहाण य उप्पत्ती आवरणाणं च पहरणाणं च । सव्वा य जुद्धणीई माणवगे दंडणीई य ॥ ८॥ णविही णाडगविही कव्वस्स य चरव्विहस्स उप्पत्ती । संखे महाणिहिंमि तुडियंगाणं च सव्वेसिं ॥ ९ ॥ चक्कठ्ठपइट्ठाणा अट्ठस्सेहा य णव य विक्खंभा । बारसदीहा मंजूससंठिया जण्हवीइ मुहे ॥ १० ॥ वेरुलियमणिकवाडा कणगमया विविहरयणपडिपुण्णा । ससिसूरचक्कलक्खण अणुसमवयणोववत्ती या ॥ ११ ॥ पलिओवमट्टिईया णिहिसरिणामा य तत्थ खलु देवा । जेसिं ते आवासा अकिज्जा आहिवच्चा य ॥ १२॥ एए णव णिहिरयणा पभूयधणरयणसंचयसमिद्धा । जे वसमुवगच्छंति भरहाहिवचक्कवट्टीणं ॥ १३ ॥ तए णं से भरहे राया अट्ठमभत्तंसि परिणममाणंसि पोसहसालाओ पडिणिक्खमइ, एवं मजणघरपवेसो जाव सेणिप्पसेणिसद्दावणया जाव णिहिरयणाणं अट्ठाहियं महामहिमं क०, तए णं से भरहे राया णिहिरयणाणं अट्ठाहियाए महामहिमाए णिव्वत्ताए समाणीए सुसेणं सेणावइरयणं सद्दावेइ २ त्ता एवं वयासी-गच्छ णं भो देवाणुप्पिया ! गंगामहाणईए पुरथिमिल्लं णिक्खुडं दुचंपि सगंगासागरगिरिमेरागं समविसमणिक्खुडाणि य