________________
सुत्तागमे
[पण्णवणासुत्तं
केवइया पुरेक्खडा ? गोयमा ! णत्थि, एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीता असंखेजा, पुरेक्खडा असंखेजा, एवं जाव वेमाणियाणं । णवरं वणस्सइकाइयाणं मणूसत्ते अतीता अणंता, पुरेक्खडा अणंता । मणूसाणं मणूसत्ते अतीता सिय संखेजा, सिय असंखेज्जा, एवं पुरेक्खडा वि । सेसा सव्वे जहा नेरइया, एवं एए चउवीसं चउवीसा दंडगा ॥ ६९५ ॥ नेरइयाणं भंते ! नेरइयत्ते केवइया केवलिसमुग्घाया अतीता ? गोयमा ! नत्थ । केवइया पुरेक्खडा ? गोयमा ! नत्थि, एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीता णत्थि, पुरेक्खडा असंखेजा, एवं जाव वेमाणिया, नवरं वणस्सइकाइयाणं मणूसत्ते अतीता नत्थि, पुरेक्खडा अणंता । मणूसाणं मणूसत्ते अतीता सिय अत्थि सिय णत्थि, जइ अत्थि जहन्नेणं एको वा दो वा तिण्णि वा, उक्कोसेणं सयपुहुत्तं । केवइया पुरेक्खडा ? गोयमा ! सिय संखेज्जा, सिय असंखेज्जा, एवं एए चउव्वीसं चउव्वीसा दंडगा सव्वे पुच्छाए भाणियव्वा जाव वेमाणियाणं वेमाणियत्ते ॥ ६९६ ॥ एएसि णं भंते ! जीवाणं वेयणासमुग्धाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्घाएणं आहारगसमुग्घाएणं केवलिसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा आहारगसमुग्घाएणं समोहया, केवलिसमुग्घाएणं समोहया संखेजगुणा, तेयगसमुग्घाएणं समोहया असंखेज्जगुणा, वेउव्वियसमुग्घाएणं समोहया असंखेजगुणा, मारणंतियसमुग्घाएणं समोहया अणंतगुणा, कसायसमुग्घाएणं समोहया असंखेजगुणा, वेयणासमुग्घाएणं समोहया विसेसाहिया, असमोहया असंखेजगुणा ॥ ६९७ ॥ एएसि णं भंते ! नेरइयाणं वेयणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउब्वियसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा नेरइया मारणंतियसमुग्घाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेजगुणा, वेयणासमुग्घाएणं समोहया संखेजगुणा, असमोहया संखेजगुणा । एएसि णं भंते ! असुरकुमाराणं वेयणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्घाएणं तेयगसमुग्घाएणं समोहयाणं असमोहयाण य कयरे कयरेहितो अप्पा वा ४ ? गोयमा! सव्वत्थोवा असुरकुमारा तेयगसमुग्घाएणं समोहया, मारणंतियसमुग्घाएणं समोया असंखेज्जगुणा, वेयणासमुग्घाएणं समोहया असंखेजगुणा, कसायसमुग्घाएणं समोहया संखेजगुणा, वेउब्वियसमुग्घाएणं समोहया संखेजगुणा, असमोहया असंखेजगुणा, एवं जाव थणियकुमारा । एएसि णं भंते ! पुढविकाइयाणं