________________
प०३४ असुरकुमार० पुच्छा] सुत्तागमे हेहिले चरमंते, तिरियं जाव असंखेजे दीवसमुद्दे, उट्ठे जाव सयाइं विमाणाई
ओहिणा जाणंति पासंति । अणुत्तरोववाइयदेवा णं भंते ! केवइयं खेत्तं ओहिणा जाणंति पासंति ? गोयमा ! संभिन्नं लोगनालिं ओहिणा जाणंति पासंति ॥ ६६९ ॥ नेरइयाणं भंते ! ओही किंसंठिए पन्नत्ते ? गोयमा ! तप्पागारसंठिए पन्नत्ते । असुरकुमाराणं पुच्छा । गोयमा ! पल्लगसंठिए, एवं जाव थणियकुमाराणं । पंचिंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! णाणासंठाणसंठिए, एवं मणूसाण वि । वाणमंतराणं पुच्छा । गोयमा ! पडहगसंठाणसंठिए । जोइसियाणं पुच्छा । गोयमा ! झल्लरिसंठाणसंठिए पन्नत्ते । सोहम्मगदेवाणं पुच्छा । गोयमा ! उड्डमुयंगागारसंठिए पन्नत्ते, एवं जाव अच्चुयदेवाणं । गेवेजगदेवाणं पुच्छा । गोयमा ! पुप्फचंगेरिसंठिए पन्नत्ते । अणुत्तरोववाइयाणं पुच्छा । गोयमा ! जवनालियासंठिए ओही पन्नत्ते ॥ ६७० ॥ नेरइया णं भंते ! ओहिस्स किं अंतो, बाहिं ? गोयमा ! अंतो, नो बाहिं, एवं जाव थणियकुमारा । पंचिंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! नो अंतो, बाहिं । मणूसाणं पुच्छा । गोयमा ! अंतो वि बाहिं पि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं ॥ ६७१ ॥ नेरइयाणं भंते ! किं देसोही, सव्वोही ? गोयमा ! देसोही, नो सव्वोही, एवं जाव थणियकुमारा। पंचिंदियतिरिक्खजोणियाणं पुच्छा। गोयमा ! देसोही, नो सव्वोही। मणूसाणं पुच्छा । गोयमा ! देसोही वि सव्वोही वि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं ॥ ६७२ ॥ नेरइयाणं भंते ! ओही किं आणुगामिए, अणाणुगामिए, वड्डमाणए, हीयमाणए, पडिवाई, अप्पडिवाई, अवट्ठिए, अणवट्ठिए ? गोयमा ! आणुगामिए, नो अणाणुगामिए, नो वड्डमाणए, नो हीयमाणए, नो पडिवाई, अप्पडिवाई, अवट्ठिए, नो अणवट्ठिए, एवं जाव थणियकुमाराणं । पंचिंदियतिरिक्खजोणियाणं पुच्छा । गोयमा ! आणुगामिए वि जाव अणवट्ठिए वि, एवं मणूसाण वि । वाणमंतरजोइसियवेमाणियाणं जहा नेरइयाणं ॥ ६७३ ॥ पन्नवणाए भगवईए तेत्तीसइमं ओहिपयं समत्तं ॥ __ अणंतरागयाहारे १ आहारे भोयणाइ य २ । पोग्गला नेव जाणंति ३ अज्झवसाणा ४ य आहिया ॥१॥ सम्मत्तस्साहिगमे ५ तत्तो परियारणा ६ य बोद्धव्वा । काए फासे रूवे सद्दे य मणे य अप्पबहुं ७ ॥२॥ नेरइया णं भंते ! अणंतराहारा, तओ निव्वत्तणया, तओ परियाइणया, तओ परिणामया, तओ परियारणया, तओ पच्छा विउव्वणया ? हंता गोयमा! नेरइया णं अणंतराहारा, तओ निव्वत्तणया, तओ परियाइणया, तओ परिणामया, तओ परियारणया, तओ पच्छा विउव्वणया । असुरकुमारा णं भंते ! अणंतराहारा, तओ निव्वत्तणया, तओ परियाइणया, तओ परिणा