________________
५०८
सुत्तागमे
[पण्णवणासुतं
मज्झिमहेट्ठिमाणं पुच्छा । गोयमा ! जहन्नेणं पणवीसाए, उक्कोसेणं छव्वीसाए । मज्झिममज्झिमाणं पुच्छा । गोयमा ! जहन्नेणं छव्वीसाए, उक्कोसेणं सत्तावीसाए। मज्झिमउवरिमाणं पुच्छा । गोयमा ! जहन्नेणं सत्तावीसाए, उक्कोसेणं अट्ठावीसाए । उवरिमहेट्ठिमाणं पुच्छा । गोयमा ! जहन्नेणं अट्ठावीसाए, उक्कोसेणं एगूणतीसाए। उवरिममज्झिमाणं पुच्छा । गोयमा ! जहन्नेणं एगूणतीसाए, उक्कोसेणं तीसाए। उवरिमउवरिमाणं पुच्छा । गोयमा ! जहन्नेणं तीसाए, उक्कोसेणं एगतीसाए । विजयवेजयंतजयंतअपराजियाणं पुच्छा । गोयमा ! जहन्नेणं एगतीसाए, उक्कोसेणं तेत्तीसाए । सव्वट्ठसिद्धगदेवाणं पुच्छा । गोयमा ! अजहण्णमणुक्कोसेणं तेत्तीसाए वाससहस्साणं आहारट्टे समुप्पज्जइ ॥ ६४७ ॥ नेरइया णं भंते ! किं एगिदियसरीराई आहारेन्ति जाव पंचिंदियसरीराइं आहारेन्ति ? गोयमा ! पुव्वभावपण्णवणं पडुच्च एगिदियसरीराइं पि आहारेन्ति जाव पंचिंदिय०, पडुप्पण्णभावपण्णवणं पडुच्च नियमा पंचिंदियसरीराइं आहारेन्ति, एवं जाव थणियकुमारा । पुढविकाइयाणं पुच्छा । गोयमा ! पुन्वभावपण्णवणं पडुच्च एवं चेव, पड्डुप्पण्णभावपण्णवणं पडुच्च नियमा एगिदियसरीराई आहारेन्ति । बेइंदिया पुव्वभावपण्णवणं पडुच्च एवं चेव, पड्डुप्पण्णभावपण्णवणं पडुच्च नियमा बेइंदियाणं सरीराइं आहारेन्ति, एवं जाव चउरिंदिया जाव पुव्वभावपण्णवणं पडुच्च, एवं पडुप्पण्णभावपण्णवणं पडुच्च नियमा जस्स जइ इंदियाइं तइइंदियाई सरीराइं आहारेन्ति, सेसा जहा नेरइया, जाव वेमाणिया। नेरइया णं भंते ! किं लोमाहारा पक्खेवाहारा ? गोयमा ! लोमाहारा, नो पक्खेवाहारा, एवं एगिदिया सव्वे देवा य भाणियव्वा जाव वेमाणिया । बेइंदिया जाव मणूसा लोमाहारा वि पक्खेवाहारा वि ॥ ६४८ ॥ नेरइया णं भंते ! किं ओयाहारा मणभक्खी ? गोयमा ! ओयाहारा, णो मणभक्खी, एवं सव्वे ओरालियसरीरा वि । देवा सव्वे वि जाव वेमाणिया ओयाहारा वि मणभक्खी वि । तत्थ णं जे ते मणभक्खी देवा तेसि णं इच्छामणे समुप्पज्जइ ‘इच्छामो णं मणभक्खणं करित्तए', तए णं तेहिं देवेहिं एवं मणसीकए समाणे खिप्पामेव जे पोग्गला इट्ठा कंता जाव मणामा ते तेसिं मणभक्खत्ताए परिणमंति, से जहानामए सीया पोग्गला सीयं पप्प सीयं चेव अइवइत्ताणं चिट्ठति, उसिणा वा पोग्गला उसिणं पप्प उसिणं चेव अइवइत्ताणं चिट्ठति, एवामेव तेहिं देवेहिं मणभक्खीकए समाणे से इच्छामणे खिप्पामेव अवेइ ॥ ६४९ ॥ पन्नवणाए भगवईए अट्ठावीसइमे आहारपए पढमो उद्देसो समत्तो॥
आहार भविय सण्णी लेसा दिट्ठी य संजय कसाए । णाणे जोगुवओगे वेए य सरीर पजत्ती। जीवे णं भंते ! किं आहारए अणाहारए ? गोयमा ! सिय आहारए, सिय